________________ द्वादशः सर्गः। 716 देखते हैं। [ इसी प्रकार समरमें सामने मरने पर सूर्यलोकका भेदनकर वीर स्वर्गको प्राप्त करते हैं। ऐसा शास्त्रीय वचन होनेसे वे सूर्यमें बिलरूप अपना मार्ग देखते हैं। पक्षाआसन्न मृत्युवाले व्यक्तिको सूर्यमें बिल दिखलायी पड़ता है, यह भी शस्त्रीय वचन होनेसे युद्ध में मारे जानेवाले शत्रुराजाओंको सूर्यमें बिल दिखलायी देना उचित ही है ] // 29 / / विद्राण रण चत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात् कोऽपि निवर्त्तते यदि भटः कील् जगत्युद्भटः / आगच्छन्नपि सन्मुखं विमुखतामेवाधिगच्छत्यसो हातच्छुरिकारयेण ठणिति च्छिन्नापसपच्छिराः / / 30 / / विझाये। समस्ते अग्गिणे त्रस्ते रणवत्वरात् रणाङ्गमात् , विदाणे विद्ते सति, विद्रातः कतरि हा, 'संयोगादेरातो धातोर्यवतः' इति निष्ठा-तकारस्य नवम् , की जगति उद्भटः प्रसिद्धः, कोऽपि तेषामरिण गानां सयो कोऽपीत्यर्थः, भटः कोपात् पुननिसले यदि, तदा सम्मुखम अभिमुख , आगच्छन् अपि अली भटः, भाक सपदि, एक स्वरिकायाः शस्त्रविशेषस्य, स्वेण ठगिति कश्चिदनुकरणशब्दः, तथा तथा छिन्नम् अपसर्पत् अपनाच्छत् , शिरो यस्य स तादृशः सचिन. खतां परामुखत्वमेव, अधिगच्छति / अत्र सम्मुखागतस्य विमुखत्वमिति विरोधः, विगतमखत्वमिति तदर्थतया विरोधपरिहाराद्विरोधाभासोऽलङ्कारः // 30 // डरने तथा रणाङ्गणसे समस्त शत्रु-समूहके भगने पर फिर कोबसे कातिके द्वारा संसार में प्रसिद्ध अर्थात् जगत्प्रसिद्ध कीतिवाला यदि कोइ शूरवीर लोटता हे तो आता हुआ भी वह (शत्रु शूरवीर राजा ) इसके कटारसे झट 'टन्' शब्द करत एवं कंटे तथा नीचे गिरते हुए मरतकवाला वह ( शूरवीर शत्रु) विमुखता ( पक्षा०-मुखहीनता) को ही प्राप्त करता है / [ लोक प्रसिद्ध शूरवीरका भी झट शिर काट कर विमुख (मुखहीन ) करनेवाले इस महाशूर महेन्द्रनाथ का वरण करो ] // 30 // ततस्तदुर्वान्द्रगुणाद्भुतादिव स्ववक्त्रपझेलिनालदायिनी / विधीयतामाननमुद्रणेति सा जगाद वैदग्थ्यमयेङ्गितैव ताम् / / 31 / / तत इति / ततस्तदर्शनानन्तरं, तस्य उर्वीन्द्रस्य महेन्द्रनाथस्य, गुणेषु अद्भुतात् आश्चर्यावेशादिव, वस्तुतस्तु अनादरादिति भावः, स्ववक्त्रपद्मे अङ्गुलिमेव नालं पद्मदण्डं ददातीति. तदायिनी, पद्मस्य नालाविनाभावादिति भावः; सा दमयन्ती, वैदग्ध्यमयं चातुर्यप्रचुरम् , इङ्गितं चेष्टितं यस्याः सैव सती, तां सरस्वतीम् , आननमुद्रणा मौनं, विधीयतामिति जनाद, वाक्यमन्तरेणैव मुखे अङ्गुलिदानरूपा निजमुखमद्वैव तस्याः सरस्वतीं प्रति मौनोपदेशोऽभूदित्यर्थः विदग्धा हि स्वेङ्गितेनैव परं बोधयन्तीति भावः / वचननिषेधार्थं आश्चर्यरसाभिनयार्थञ्च लोकमुखेऽङ्गुलिर्दीयते /