________________ 662 नैषधमहाकाव्यम् / कयनीयाऽसि; किं कथ्या ? तदाह,-मुदिरा जीमूताः, 'धनजीमूतमुदिर-' इत्यमरः, तेषां मण्डनं भूषणभूतं, धनुर्यस्य स तद्धन्वा देवेन्द्रः, 'धनुषश्च' इत्यनडादेशः तेन राजन्वती शोभनराजविशिष्टा, भूः स्वर्गभूः, 'राजन्वान् सौराज्ये' इति निपातनात् साधुः। काश्याः काशीतः, 'पञ्चमी विभक्ते' इति पञ्चमी। अतिशयेन कनीयसी कनीसितरा हीनतरा, 'युवाल्पयोः कनन्यतरस्याम्' इत्यल्पशब्दस्य कनादेशः, 'घरूपकल्प-' इत्यादिना डीपो द्वस्वः न स्यान्नाम यदि, अपि तु स्यादेवेत्यर्थः, दिवः स्वर्गात् अधिका काशी, दिवस्पतेरधिक; काशीराज इत्यलं वार्ताभिः, एतत्पाणिग्रहणानन्तरमनुभव एव ते कययिष्यतीति भावः // 119 // यदि ( मेरे बचनमें ) विश्वास नहीं करती हो तो मेरा मौन ही हो अर्थात् मैं चुप रहती हूँ। मेघों का भूषण है धनुष जिसका ऐसे इन्द्रसे सुन्दर राजावाली भूमि ( अमरावती पुरी) यदि काशीसे अत्यन्त हीन नहीं है तो अपना आप्ततम अर्थात् अत्यन्त निष्पक्ष (या हितकारी ) तुम्हारा अनुभव ही तुमसे कहेगा। [इस काशीनरेशके वरण करनेसे तुम स्वयं ही यह अनुमव करोगी की काशीकी अपेक्षा इन्द्रपुरी अमरावती भी अत्यन्त तुच्छ है, अन एव इसका वरण करो] // 119 // झानाधिकाऽसि सुकृतान्यधिकाशि कुर्याः कार्य किमन्यकथनैरपि यत्र मृत्योः। एक जनाय सतताभयदानमन्यद् धन्ये ! बृहत्यमृतसत्रमवारितार्थि / / ज्ञानेति / धन्ये ! हे श्लाध्ये ! भैमि ! ज्ञानेन अधिका उत्कृष्टा, असि भवसि, अतः अधिकाशि काश्यां, विभक्त्यर्थेऽव्ययीभावः / सुकृतानि एतत्परिणयेन दानादिविविधसत्कर्माणि कुर्याः; अथवा अन्यक्थनैः कर्तव्यान्तरोपदेशः, किं कार्यम् ? किं प्रयोजनम् ? न किञ्चिदित्यर्थः, यत्र काश्यां, मृत्योरपि मृत्युसकाशादपि, जनाय एकं केवलं, सतसमविच्छिन्नम् , अभयदानं मृत्युवशानां सद्य एव मृत्युञ्जयत्वप्राप्ते. रिति भावः; अन्यद् अपरम् , अवारिताः अनिवारिताः, अर्थिनो याचकाः यस्मिन् तत् , अमतसत्रं मोक्षदानं, गङ्गोदकदानञ्च, 'अमृतं तूदके मोक्षे' इति केशवः / 'सत्रमाच्छादने यज्ञे सदा दाने वनेऽपि च' इति चामरः। वहति प्रवर्तते; काशिमृतानां शिवसारूप्यममृतत्वञ्च सिद्धमिति अन्यत्र जीवनात् मरणमपि काश्यां वरमिति भावः // 120 // हे धन्ये ( दमयन्ति ) ! श्रेष्ठ ज्ञानवाली हो, ( अत एव ) काशीमें पुण्यों (पति-सेवादि सत्कौं ) को करो, दूसरे ( कर्तव्य, या माहात्म्य ) के कहनेसे क्या प्रयोजन है ? अर्थात् कुछ नहीं, जहाँ ( जिस काशीमें ) मनुष्य के लिये सर्वदा अभयदानरूप एक अमृतयज्ञ (मोक्षदान यज्ञ ) होता रहता है तथा जिसमें किसी याचकको निषेध नहीं किया जाता, ऐसा दूसरा अमृतयश (जल-दानयश अर्थात् गङ्गाजी ) होता रहता है। [ काशीमें मरने के बाद मुनर्जन्म लेनेका मय नहीं रहने से मोक्ष-दानरूप एक यज्ञ और याचकके लिये विना निषेध किये निरन्तर जल-दानरूप द्वितीय यज्ञ ( गङ्गाजी ) प्रवाहित होता रहता है।