SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः / 64 किमिति 1 ब्रीडाजले ! हे लज्जाऽलसे ! इह गौडविडोजसि गौडदेवेन्द्रे, गौडदेशाधिपे इत्यर्थः, चेतसा क्रीडारसं क्रीडारागं, वहसि चेत् तदा किमपि रूपय साक्षात् वक्तुमशक्यत्वेऽपि किश्चित् इङ्गिन्तादिकं सूचय / अत्र स्मरचापभासा नीराजितत्वेन भ्रुवोस्तदपेक्षया आधिक्यवर्णनात् व्यतिरेकालङ्कारः // 96 // __ वागीश्वरी ( सरस्वती देवी) कामदेवके द्वारा कुछ खेंचे गये धनुषकी शोभासे नीराजित भ्रूवाली उस ( दमयन्ती) से बोली-हे लज्जाजडे (दमयन्ति ) ! इस गौडदेश के राजामें चित्तसे यदि क्रीडारसको प्राप्त करती है तो कुछ सूचित ( सङ्के ) करो [ जिससे मैं इस राजाका सविस्तार वर्णन करूँ, अन्यथा पूर्ववर्णित अन्य राजाओं के समान यदि इस गौडनरेशको भी नहीं चाहती हो तो इसके वर्णन करनेका मेरा प्रयास व्यर्थ है। उक्त वचनद्वारा सरस्वतीदेवीने पहलेसे ही उस राज्य में अरुचि होने का संकेत कर दिया है ] // 96 // एतद्यशोभिरमलानि कुलानि भासां तथ्यं तुषारकिरणस्य तृणीकृतानि / एतदिति / एतस्य राज्ञः, यशोभिः तुषारकिरणस्य इन्दोः, अमलानि भासा कुलानि कान्तिवृन्दानि, तृणीकृतानि, तृणत्वं प्रापितानि, नैर्मल्यगुणेन तुच्छीकृतानि इत्यर्थः, तथ्यं सत्यम्, ततः तृणीकरणादेव, रङ्कः अङ्कमृगः, तदङकुरवनीकवलेषु तथाभूततृणाङ्कुरसमूहग्रासेषु, अभिलाषात् ; तेषां कान्तिरूपतृणानाम् , अङ्कुराः प्ररोहाः वनी च जलश्च, तस्कवले तृणजलग्रासे, अभिलाषादिति वाऽर्थः, वनीस्यत्र गौरादित्वात् ङीष / 'वनं नपुंसकं नीरे निवासालयकानने' इति मेदिनी। सुधाम्बुसिन्धौ सुधाम्बुनः अमृतरूपजलस्य, सिन्धौ समुद्रे, तदाश्रये इत्यर्थः, तत्र इन्दौ, वसतीति स्थाने युक्तं, 'युक्त द्वे साम्प्रतं स्थाने' इत्यमरः। तृणोदकसम्पनस्थले मृगा. स्तिष्ठन्तीति / उत्प्रेक्षा // 97 // इस (गौड नरेश ) की कीर्तियोंने चन्द्रके किरणसमूहको सचमुच तृण (के समान तुच्छ, पक्षा०-तृणरूप ) बना दिया है, उसी कारण उस ( तृण ) के वनमें चरनेकी इच्छासे मृग (चन्द्राङ्कस्थ मृग) उस अमृत-समुद्र (चन्द्रमें ) निवास करता है, यह उचित ही है। [ मृगका जलप्राय तृणयुक्त देशमें निवास करना ठीक ही है। यह राजा बहुत यशस्वी है, अतः इसे वरण करो] // 97 // आलिङ्गितः कमलवकरकस्त्वयाऽयं श्यामः सुमेरुशिखयेव नवः पयोदः। कन्दर्पमूर्द्धरुहमण्डनचम्पकस्रगदामत्वदङ्गरुचिकञ्चकितश्चकास्तु / / आलिङ्गित इति / कमलवन्तौ सौभाग्यसूचकपभरेखायुक्तौ, करौ पाणी यस्य सः, शैषिकः कप / अन्यत्र-कमलवन्तो जलवन्तः, तदारब्धाः इति यावत्, करकाः वर्षोपला यस्मिन् सः, 'सलिलं कमलं जलम्' इत्यमरः। श्यामः उभयत्र-श्यामवर्णः, नवः न्तनः, पयोदः सुमेरोः शिखया शृङ्गेणेव, अयं गौडनृपः, त्वया आलिङ्गितः 43 नै०
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy