SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / उस क्रौञ्च द्वीपमें मस्तकमें बाल चन्द्रधारी (शङ्करजी के ), शिखराग्रमें सूर्यका स्पर्श करनेवाले उदयाचलके शीतलको चुरानेवाला अर्थात् उदयाचलके समान शोभमान, ( ऊपर रखे हुए ) सुवर्ण कलशोंसे सुशोभित तथा सुवर्ण-रससे लिप्त ( पाठा०-सुवर्ण-रस ही है भूषण जिसका ऐसा ) होनेसे रमणीय महलों की पंक्तियों को घटित करो // 52 // / तस्मिन्मलिम्लुच इव स्मरकेलिजन्मधर्मोदबिन्दुमयमौक्तिकमण्डनं ते। जालैर्मिलन दधिमहोदधिपूरलोलकल्लोलचामरमरुत् तरुणि ! च्छिनत्तु।। तस्मिन्निति / हे तरुणि! हे उद्भूतयौवने! तस्मिन् द्वीपे, दधिमहोदधेः पूरे प्रवाहे, लोलाः चञ्चलाः, कल्लोलाः तरङ्गा एव, चामराणि तेषां मरुत्वायुः मलिम्लुचः चौर इव, 'चौरकागारिकस्तेन-दस्युतस्करमोषकाः। प्रतिरोधिपरास्कन्दिपाटश्चरमलिम्लुचाः // ' इत्यमरः, जालैः गवाक्षरन्ध्रः, मिलन् अन्तश्चरः सन् ; स्मरकेल्या जन्म यस्य तादृशं धर्मोदबिन्दुमयं स्वेदोत्करबिन्दुरूपं; 'मन्थौदन-' इत्यादिना उदकस्य विकल्पादुदादेशः, मौक्तिकमण्डनं मुक्ताभरणं, स्वार्थे ठक् / 'मौक्तिकमिति विनयादिपाठात्' इति वामनः, छिनत्त छित्त्वा हरतु; चौरा हि केनचिच्छिद्रेण प्रविश्य हारादिकं छित्त्वा आदाय पलायन्ते; अस्मिन् वृते सति दधिसमुद्रवायुना तव रतिअंमो न भविष्यति इति भावः / अत्र रूपकोपमयोरङ्गाङ्गिभावेन सङ्करः // 53 // हे युवति ! उस क्रौञ्च द्वीपमें खिड़कियोंसे भीतर आनेवाले दघिसमुद्रप्रवाह का चञ्चल तरङ्गरूप चामरकी वायु चोरके समान तुम्हारे कामके लिये उत्पन्न पसीने की बूंदरूपी भूषणको चुरावे / [ कामक्रीडाजन्य श्रम से पसीनेकी मोतियों के समान बूंदों की खिड़िकयोंसे दधिसमुद्रके प्रवाहसे चञ्चल तरङ्गोंरूपी चामर की हवा सुखावे / लोकमें भी कोई चोर प्रधान द्वारसे घर में प्रवेश नहीं करता किन्तु खिड़की आदिके रास्तेसे घरमें घुसकर भूषणादिको चुरा ले जाता हैं ] // 53 // एतद्यशो नवनवं खलु हंसवेशं वेशन्तसन्तरणदूरगमक्रमेण | अभ्यासमर्जयतिसन्तरितुंसमुद्रान्गन्तुञ्चनिःश्रममितः सकलान् दिगन्तान् __ एतदिति / नवनवं प्रत्यहं नूतनप्रकारं, 'प्रकारे गुणवचनस्य' इति द्विर्भावः, हंस. स्येव वेशः सर्वत्र प्रवेशव्यापारः, श्वेतात्मकरूपान्तरं, वा यस्य तत् , एतस्य राज्ञः, यशः वेशन्तसन्तरणं; पल्वलतरणं; 'वेशन्तः पल्वलञ्चाल्पसरः' इत्यमरः / दुरगमो दूरगमनं, 'ग्रहवृहनिश्चिगमश्च' इति अप-प्रत्ययः तयोः क्रमेण रीत्या, हंसस्य रीत्ये. त्यर्थः, इतोऽस्माद्देशात् , निःश्रमं श्रमरहितं-यथा तथा, समुद्रान् सन्तरितुं सकलान् दिगन्तान् गन्तुश्च अभ्यासम् अर्जयति खलु ? जिज्ञासायां खलुशब्दः, तेन, पुनः पुनरेवम् अभ्यस्यति किम् ? अन्यथा कथमस्य सकललोकलचित्वमित्युत्प्रेक्षा लभ्यते // 54 // इस ( 'द्युतिमान्' नामक राजा ) का हंसके समान श्वेत वर्ण ( पक्षा०-हंसवेषधारी)
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy