________________ एकादशः सर्गः। 633 न्धरा / ओषधीश्चैव भास्वन्ति रत्नानि विविधानि च ॥वत्सस्तु हिमवानासीद् दोग्धा मेरुमहागिरिः // इति; गिरेमरोः सम्बन्धी, पयोभिः क्षीररूपैः, बिन्दुभिः छुरितः सर्वतो व्याप्तः, पञ्चशाखः पाणिरिव, आभाति खलु इत्युस्प्रेक्षा। 'पञ्चशाखः शयः पाणिः' इत्यमरः, अथ च पञ्च शाखाः वृक्षावयवविशेषाः यस्य सः शाखापञ्चकविशिष्टः पाणिना विना गोदोहनस्य असम्भवात् कल्पवृक्षः सुमेरोः कर आसीत् , दोग्धुः पाणिः दुग्धबिन्दुभिर्दिग्धो भवतीति प्रसिद्धः, अत्र रत्नानामेव दुग्धत्वात् कल्पवृक्षस्य च रत्नादिसम्पर्कात् सुतरां मेरोः कर एव कल्पवृक्षः इत्यर्थः; सुरवरणेन कल्पवृक्षः तथा मेरुस्ते हस्तगामी भविष्यतीति भावः // 10 // समस्त रत्नरूपी फलवाला अर्थात् समस्त रत्न देनेवाला, फलनेसे सार्थक नामवाले मुक्ताफल ( मोती) को विस्तृत करता हुआ अर्थात् मोतियोंसे व्याप्त, इन ( देवों ) का वह (सुप्रसिद्ध ) वृक्ष ( कल्पवृक्ष ) पहले गोरूपधारिणी पृथ्वीको दुहनेवाले सुमेरु पर्वतके दुग्धरूप ( पाठा-समुद्रके ) विन्दुओं से व्याप्त हाथ ( पक्षा०-पांच शाखाभोंसे युक्त) के समान शोभता है। [ गोदोहनके लिये तत्पर सुमेरु पर्वतका हाथ कल्पवृक्ष हुआ हाथमें भी पांच अङ्गुलियां होती हैं और कल्पवृक्ष पांव शाखाओंवाला माना गया है, गोदोहन करनेपर हाथमें दुग्धकी बूंदोंका छोटा पड़ना उचित है, उन्हीं की कल्पवृक्षों फले (लगे) हुए मुक्ताफल से उत्प्रेक्षा की गयी है। गोपाल का सहचर बतलाकर इन दोन. में भी सरस्वती देवीने वरण करनेकी अयोग्यता सूचित की है। 'पृथु राजासे आदिष्ट गोरूप धारिणी पृथ्वीसे मेरु पर्वतने रत्नों तथा ओषधियोंको दुहा था' ऐसा शास्त्रीय वचन है] // 10 // वक्त्रेन्दुसन्निधिनिमीलिदलारविन्दद्वन्द्वभ्रमक्षममथाञ्जलिमात्ममौली / कृत्वाऽपराधभयचञ्चलमीक्षमाणा साऽन्यत्र गन्तुममरैः कृपयाऽन्वमानि।। वक्त्रेन्द्विति / अथ सरस्वतीवाक्यानन्तरं, वक्त्रेन्द्रोः सनिधिना सन्निधानेन, निमीलीनि सङ्घचन्ति, दलानि पत्राणि ययोस्तयोः अरविन्दयोर्द्वन्द्वस्य युग्मस्य, भ्रमक्षमभ्रान्तिजननशक्ति, सङ्कुचद्दलपमयुगलतुल्यमित्यर्थः, अञ्जलिम् आत्ममौलौ स्वमूनि कृत्वा देवान् नमस्कृत्येत्यर्थः, अपराधात् अवरणाद्धेतोः, यद्भयं सुरेभ्यः शापादि. भयं, तेन चञ्चलं यथा तथा ईक्षमाणा देवान् पश्यन्ती, सा भैमी, अमरैः कृपया अन्यत्र गन्तुम् अन्वमानि अनुमता, दमयन्तीं स्वजातिमनुष्येषु अनुरागिणीं ज्ञात्वा यत्र ते अनुरागस्तं वृणु, मा भैषीरिति कृपयाऽनुमतेत्यर्थः; प्रणिपातप्रसाद्याः खलु महान्त इति भावः / अत्राञ्जली वक्त्रेन्दुसन्निधिसङ्कुचितारविन्दयुगलभ्रान्तिवर्णनात् रूपकानुप्राणितो भ्रान्तिमदलङ्कारः इति सङ्करः। 'कविसम्मतसादृश्याद् वस्स्वन्तर. प्रतिबिम्बनं भ्रान्तिमान्' इति लक्षणात् // 11 // इस ( सरस्वती देवीके ऐसा ( 1138-10 ) कहने ) के बाद मुखचन्द्र के समीपमें 1. 'निमील' इति पाठान्तरम् /