SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। 627 सानन्द स्वरोंसे नलके हृदयमें उत्कृष्ट दमयन्तीके वर्णन सुनने की प्राप्ति अथवा-दूसरे अर्थात् अन्य राजा लोग (या यम, बरुण, अग्नि) के द्वारा दमयन्तीके वर्णन सुनने की प्राप्ति में बाधा हो गयी। [ दमयन्तीके देखनेसे उत्पन्न लोगों के हर्षनादसे संसम्भ्रम लोगों को देखकर नल भी स्वयं ससम्भ्रम होकर अन्यके वर्णनका सुनना बन्द कर दिया ] // 137 // श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः // 138 // श्रीहर्षमिति / तर्केष्वपीति न केवलं कवितायामेवेत्यर्थः। गतमन्यत् // 138 / / कवीश्वर-समूहके........"किया, न्यायशास्त्रमें भी अनुपम अभ्यास रखनेवाले अर्थात् न्यायशास्त्रके प्रकाण्ड विद्वान् उसके रचित सुन्दर नलके चरित्र............"यह दशम सर्ग समाप्त हुआ // 137 // यह 'मणिप्रभा' टीका में 'नैषधचरित' का दशम सर्ग समाप्त हुआ // 10 // एकादशः सर्गः तां देवतामिव मुखेन्दुलसत्प्रसादामक्ष्णारसादनिमिषेण निभालयन्तीम् / लाभाय चेतसि धृतस्य वरस्य भीमभूमीन्द्रजा तदनु राजसभां बभाज॥ तामिति / तदनु तस्मादानन्दनादोत्थानादनन्तरमित्यर्थः, अनुशब्दस्य लक्षणार्थे कर्मप्रवचनीयत्वात् तद्योगे द्वितीया। भीमभूमीन्द्रजा भैमी, मुखेन्दुषु, राज्ञामिति भावः, देवतायां मुखेन्दो च, लसन् प्रसादः प्रसन्नता, भैम्यागमनजन्यहर्ष इति यावत् , पक्षे कासितं वरय इत्यादि अनुग्रहवचनं यस्यास्तां, तस्यै वरं प्रदातुमुद्यतामिति भावः, 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' इति विश्वः / तथा रसात् अनुरागात् , अनिमिषेण निमेषशून्येन, अक्षणा चक्षुषा, निभालयन्तीम् ईक्षमाणां, 'दर्शनेक्षणनिध्याननिर्वर्णननिभालनम्' इति वैजयन्ती। भल निरूषणे इति धातो. चौरादिकाच्छतरि ङीप् / यद्यपि प्रायेणायं धातुरात्मनेपदी, यदाह भट्टमल्लः,-निभा. लयते ईक्षते' इति, तथापि अस्य भुवादिषु अपि पाठादुभयत्र पठितादुभयपदी इति मतमाश्रित्यायं परस्मैपदप्रयोग इति द्रष्टव्यम् पक्ष-स्वभावतो देवतानाम् अनि मिषेण चक्षुषा रसात् साधकस्य भक्त्यतिशयात् भक्तं जनं पश्यन्ती, तां राजसभां राजसमूह, 'सभा धुतसमूहयोः। गोष्ठयां सभ्येषु शालायाम्' इति हैमः / 'सभा राजाऽमनुष्यपूर्वा' इत्यत्र 'पर्यायस्यैवेष्यते' इति नियमात् सभाया अनपुंस
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy