________________ 610 नैषधमहाकाव्यम् / तारा इति / पुनः किम्भूताम् ? रदानां दन्तानां, रुचा कान्त्या, ताराः नक्षत्राणि वदनस्य रुचा चन्द्र, कचानां केशानां, रुचा नभश्व जयन्तीम्, अत एव कस्य महीभृतोऽक्षणोतियं चतुर्द्वयं, मधूनि क्षौद्राणि, आकण्ठम् , आगलम् , अतितरामित्यर्थः, न भोजयन्तीम् ? न पाययन्तीम् ? अपि तु सर्वस्यैवेत्यर्थः। नअर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः। 'गतिबुद्धि' इत्यादिना अणिकत्तुंरक्षिद्वितयस्य कर्मत्वम् / "निगरणचलनार्थेभ्यश्च' इति परस्मैपदम् दमयन्तीरूपदर्शनेन राजनेत्राणाम् अमृते. नेव तृप्तिर्जाता इति भावः। सकलराजलोकलोचनासेचनकमासीत् सा इति निएकर्षः। अनोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गं, तञ्च ताराद्यपमाभिः सङ्कीर्यते, तस्य नभो जयन्ती न भोजयन्तीमिति यमकेन संसृष्टिः॥ 107 // दाँतोंकी कान्तिसे ताराओंको, मुखकी कान्तिसे चन्द्रको और बालोंकी कानिसे आकाशको जीतती हुई किस राजाके दोनों नेत्रोंको कण्ठ तक अर्थात् मर पेट मधु भोजन नहीं कराती हुई अर्थात् सबको भरपेट भोजन कराती हुई ( दमयन्तीको राज-समूहने कटाक्षोंसे देखा ) [ अतिसुन्दर उसके रूपको देखकर सभी राजा अमृत भोजन किये हुएके समान पूर्णतया तृप्त हो गये ] // 107 // अलकृताङ्गाद्भुतकेवलाङ्गी स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् / इमां विमानेन सभां विशन्ती पपावपाङ्गरथ राजराजिः // 108 // कुलकम् / अलकृतेति / पुनः किम्भूताम् ? अथ आह्वानानन्तरम् , अलकृताङ्गेभ्यः भूषिताङ्गेभ्यः, अद्भुतानि आश्चर्याणि, केवलानि अनलकृतानि, अङ्गानि यस्यास्तां स्तवात् स्तुतेः, अधिकाः स्तोतुमशक्याः, अध्यक्षनिवेद्याः प्रत्यक्षगम्याः, लचम्या शोभाः यस्यास्ताम् , इति बहुवचनान्तोत्तरपदो बहुव्रीहिः, अन्यथा एकवचनान्त. लक्ष्मीशब्दस्य उरःप्रभृतिकस्वात् कप्रसङ्गः, शैषिकस्तु वैभाषिकः विमानेन नरवाटेन चतुरस्त्रयानेन, संभां विशन्तीम् , इमां भैमी, राजराजिः नृपश्रेणी, अपाङ्गः नेत्र. 'प्रान्तः, पपी अत्यादरेण सविलासमद्राक्षीदित्यर्थः // 108 // इति कुलकम् / __ अलङ्कृत शरीरकी अपेक्षा आश्चर्यजनक अनलकृत (भूषणरहित) शरीरवाली, प्रशंसा करनेकी अपेक्षा प्रत्यक्ष दर्शनीय शोभावाली पालकीसे सभा में प्रवेश करती हुई इस ( दमयन्ती ) को राज-समूहने कटाक्षोंसे देखा // 108 // आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य / / उल्लेसुरङ्गानि मुदा न यस्य विनिद्ररोमाकुरदन्तुराणि / / 109 // .. अथ तामद्धतचेष्टां वर्णयति-आसीदिति / तत्र सभायाम् , असौ ईदृशः, भूप: कोऽपि नासीत्, तस्याः भैम्याः, मूर्तिरूपेण अङ्गसौन्दर्येण, उद्भवन् अद्भुतः अद्भुतरसो