SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 606 नैषधमहाकाव्यम् / विभूषणेभ्यो वरमंशुकेषु ततो वरं सान्द्रमणिप्रभासु | सम्यक् पुनः क्वापि न राजकस्य पातुं दृशा धातृकृतावकाशाम् / / विभूषणेभ्य इति / पुनः किम्भूताम् ? विभूषणेभ्यो वरं प्रथम विभूषणेषु आसज्य ततोऽधिकं यथा तथा, अंशुकेषु वस्त्रेषु, सक्तया इति शेषः, ततो वरमधिकं सान्द्रमणिप्रभासु, सक्तया इति शेषः, राजकस्य राजसमूहस्य 'गोत्रोक्ष-' इत्यादिना वुञप्रत्ययः, दृशा दृष्टया, सम्यक पातुं पुनः स्थैर्येण भूषणादिकं पुनः ईतितुं, क्वापि कुत्रापि, न धातृकृतावकाशां धात्रा विधात्रा, कृतोऽवकाशो दर्शनावकाशो यस्या एवम्भूतां, दमयन्त्याः किमपि अङ्ग स्थिरतया द्रष्टुं राजकदृष्टेरवकाशो विधात्रा न विहितः इत्यर्थः, उत्तरोत्तरविषयाकृष्टा पूर्वपूर्वविस्मरणेन राजकदृष्टिन क्वापि क्षण मवस्थितेति भावः / अत्र विभूषणानामुत्तरोत्तरोत्कर्षद्वारेण राजकदृष्टेः क्रमेण विभूषणाद्यनेकाधारसम्बन्धोक्तेः सारालङ्कारः; 'उत्तरोत्तरमुत्कर्षः सारः // 10 // - भूषणों की अपेक्षा श्रेष्ठ विभूषणों में, उन विभूषणोंकी अपेक्षा श्रेष्ठ वस्त्रों में तथा उन वस्त्रोंकी अपेक्षा श्रेष्ठ सघन मणिकान्तियोंमें आसक्त राजाओंकी दृष्टि कहीं भी अच्छी तरह पान करने अर्थात् देखने के लिये भाग्य (या ब्रह्मा ) के द्वारा प्राप्त अवकाशवालो नहीं हुई / ( उक्त ऐसी दमयन्तीको राज-समूहने कटाक्षोंसे देखा ) अथवा-'नारायणी' टीकाके अनुसार 'अवरम्' पदच्छेद करके-विभूषणों के बाद वस्त्रों में, उन वस्त्रों के बाद सघन मणिकान्तियों में तथा फिर कहीं भी अर्थात् दमयन्तीके किसी अवयवको भी अच्छी तरह [ जब कि दमयन्तीके श्रेष्ठ, श्रेष्ठतर तथा श्रेष्ठतम विभूषण, वस्त्र तथा सघन मणिकान्तियों मेंसे किसीको भी क्षणमात्र स्थिर होकर राजा लोग अच्छी तरह नहीं देख सके तब उसके शरीरको अच्छी तरह देखना तो बहुत दूरको बात है / अथवा-विभूषण, वस्त्र, मणिकान्ति समूहसे आच्छादित दमयन्ती-शरीरको राजालोग नहीं देख सके। अथवा-विभूषणादिसे आच्छादित दमयन्ती-शरीरको यथावत् नहीं देख सकनेके कारण राजाओंकी उत्कण्ठा उत्तरोत्तर बढ़ती गयी, आच्छादित वस्तुको देखनेके लिये उत्कण्ठाका बढ़ना स्वाभाविक होता है ] // 100 / / प्राक पुष्पवर्षेवियतः पतद्भिर्द्रष्टुं न दत्तामथ तद्विरेफैः।। तद्भीतिभुग्नेन ततो मुखेन विधेरहो ! वाञ्छितविघ्नयत्नः // 101 / / प्रागिति / पुनः किम्भूताम् ? प्राक प्रथम, वियतः अग्धरात् , पतद्भिः पुष्पवर्षे दमयन्त्या रूपदर्शनेन तदुपरि सन्तुष्टदेवगणमुक्तकुसुमवर्षणैः, अथ अनन्तरं, तद्विरेफैः तत्पुष्पाकृष्टभृङ्गः, ततोऽनन्तरं तनोतिभुग्नेन भृङ्गभयननेण, मुखेन च द्रष्टुं न दत्ताम् एतैः प्रतिबद्धदर्शनामित्यर्थः, राजकस्येति शेषः। तथा हि, विधेः दैवस्य, वान्छितविघ्नयरना वान्छितार्थविधातव्यसनिता, अहो! आश्चर्यरूपः, इत्यर्थान्तर•
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy