________________ 38 नैषधमहाकाव्यम् / था, क्योंकि लोगों के मनका परिमाण मी अणुपरिमित है, वे निरन्तर भूमिपर पैर पटकनेसे सक्ष्मतम धूलिरूपमें उपस्थित थे। विद्याध्ययनार्थ शिष्यका गुरुके समीप जाकर उसके चरणों की सेवा करना उचित ही है। नलके घोड़ेका वेग मनुष्यों के मनके वेग से भी अधिक तीव्र था] // 59 // चलाचलप्रोथतया महीभृते स्ववेगदोनिय वक्तुमुत्सुकम् / अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् // 60 // चलाचलेति / पुनः, चलाचलप्रोथतया स्वभावतः स्फुरमाणघोणतया 'चरिचलि. पदीनामुपसंख्याना'चलर्विचनं दीर्घश्च / 'घोणा तु प्रोथमनियामित्यमरः। मही. भृते नलाय स्ववेगदान वेगातिरेकान् वक्तुमुस्सुकमुक्तमिवेत्युस्प्रेक्षा। अथावचने हेनमुष्प्रेषते-अलमिति / गिरा उश्या अलं, कुतः, अयं नलःस्वयंहयस्याश्वस्य आश. यमभिप्रायं वेद वेत्ति किल / 'विदो लटो वेति णलादेशः / इति हेतोरिवेश्यनुषतः मौनं तूष्णीम्भावनास्थितं प्राप्तम् / अश्वहृदयवेदी नल इति प्रसिद्धिः // 6 // ओष्ठानको मस्यन्त चञ्चलतासे अपने वेगके दर्पोको मानो राजा नलसे कहनेके लिए एस्कण्ठित, किन्तु 'मत कहो, ये नक स्वयं ही घोड़ेके अभिप्रायको जानते है। इस कारणसे मानो मौन धारण किये हुए-घोड़ेपर वे नल सबार हुए 'ऐसा अग्रिम' ( 1 / 64 ) श्लोकसे सम्बन्ध करना चाहिये // 60 // महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनायशस्सितम् / रदावदातांशुमिषादनीहशां हसन्तमन्तबलमर्वतां रवेः॥ 61 // महारथस्येति / महान् रथो यस्य तस्य महारथस्य / 'भारमानं सारथिनावं रचन् युद्धयेत यो नरःसमहारथसंज्ञः स्यादित्याहुनीतिकोविदाः॥' इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः / अन्यत्र महारथो नलः तस्य महारथस्य चक्रं राष्ट्र वर्तयतीति चक्रवर्ती सार्वभौमः तस्य नलस्य, 'हरिश्चन्द्रो नलो राजा पुरुः कुरसः पुरूरवाः। सागरः कार्तवीर्यश्च षडेते चक्रवर्तिनः // ' इत्यागमात अन्यत्र चक्रेणैकेन वर्तनशीलस्येत्यर्थः। अवनि मार्गे नापेचत इत्यनपेक्षं पचायच, परेषामनपेतं तस्मादुदहनादसहायोदहा नादूतोर्यशःसितंकीत्तिविशदम् अत एवानीहशामीहशयशोरहितानाम् सप्त युआन्ति रथमेकचक्रमिति सप्तानां सम्भूयोद्वहनश्रवणादिति भावः। रवेरर्वतामश्वानामन्तई। लमन्तःसारं रदानां दन्तानां ये अवदाताः सिताः अंशवः तेषां मिषाद्धसन्तं हसन्तमिव स्थितमित्यर्थः / अत्र मिपशब्देनांशूनामसत्यस्वमापाद्य हासत्वोस्प्रेक्षणासापहः वोस्प्रेक्षेयं गग्या च व्यञ्जकाप्रयोगात् / 'रदना दशना दन्ता रदा' इत्यमरः // 61 // महारथ ( दश सहस्र प्रतिमट योद्धाओं के साथ अपने सारथि, अश्व, रथ तथा अपनी रक्षा करते हुए युद्ध करनेवाले ) तथा चक्रवर्ती नलके मार्गमें दूसरेकी अपेक्षाके विना रथको ले बानेसे उत्पन्न यशसे श्वेत वर्ण, ( अत एव ) दाँतोंकी श्वेत किरणों के बहाने (कपट ) से