________________ 562 नैषधमहाकाव्यम् / मध्येसभं साऽवततार बाला गन्धर्वविद्याम'यकण्ठनाला / त्रयीमयीभूतवलीविभडा साहित्यनिवर्तितहकतरङ्गा // 74 // मध्येसभमिति / सा वाणी, मध्ये सभायाः मध्येसभं 'पारेमध्ये षष्ठया वा' इत्यव्ययीभावः, अवततार। कीदृशी ? बाला बालस्त्रीरूपधारिणी, गन्धर्वविद्या गानविद्या, तन्मयस्तद्विकारः, कण्ठनालः यस्याः सा, त्रयीमयीभूताः विधाभूताः, अन्यत्र-वेदविकारीभूनाः, वलीविभङ्गाः त्रिवलीसर्वस्वानि यस्याः सा, साहित्येन कवित्वेन, निर्वतिता निष्पादिताः, दृशः दृष्टयः, तरङ्गा इव यस्याः सा // 74 // ___गान विद्यामय ( गान विद्यासे बने हुए, पाठा०-गान विद्याको धारण करनेवाले ) कण्ठनालवाली, त्रयीमयी (ऋक-यजुः-सामरूप वेदत्रयसे रची गयी) वलि-विलासवाली तथा साहित्य ( काव्य, नाटक,चम्पू आदि ग्रन्थ ) से बने हुए तर गोंके समान ( अथवातरङ्गरूप ) दृष्टिवाली बालाका रूप धारणकी हुई वह ( सरस्वती ) सभाके बीच में उतरी अर्थात् सभामें पहुँची। [ सरस्वती देवीके कण्ठको नाल कहनेसे उसके ऊपर में स्थित सरस्वती देवीके मुखको कमल माना गया है ) // 74 / / आसीदथर्वा त्रिवलित्रिवेदी-मूलात् विनिर्गत्य वितायमाना। नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा / / 75 // अथ चतुर्दशश्लोक्या वाग्देवीमेव वर्णयति, आसीदिति / अथर्वा श्रुतिः अथर्ववेदः, तिस्रो वलयः त्रिवलिः, त्रिलिप्रसिद्धिः संज्ञा चेदिति वामनः, तद्रूपा त्रिवेदी, सैव मूलं तस्मात् विनिर्गत्य वितायमाना वितन्यमाना, तनोतेरनुनासिकस्य विकल्पादात्वम्, अथर्वणस्तु त्रययुद्धार इति प्रसिद्धिः। नानाविधानाम् अभिचाराणां हिंसाकर्मणाम्, उचिता पापातिशयात् युक्ता, मेचकश्रीः कृष्णकान्तिर्यस्याः सा, अन्यत्र-अनाभिचारो न भवतीति नानाभिचारः नाभिसञ्चरणमित्यर्थः, तस्य उचिता सा च सा मेचका श्रीर्यस्याः सा तथोक्ता, यदीया यस्याः सरस्वत्याः सम्बन्धिनी, उदरे रोमरेखा रोमराजिः, आसीत् // 75 // त्रिवलारूप वेदत्रयीके मूलसे निकलकर बढ़ती हुई, अनंक अभिचार ( मारण-मोहनउच्चाटन आदि पाप ) कर्मक योग्य मेवक पक्षा०-नाभि में प्रवेश करने योग्य मेचक( कृष्ण-नील ) वर्णवाली जिस सरस्वतीकी उदरकी रोमपति अथर्ववेद था। ( अथर्ववेद त्रयी ( ऋक्-यजुष तथा सामवेद से उद्धृत होना, एवं अभिचार कर्मकारक होना, एवं श्याम वर्ण होना पुराणों में प्रसिद्ध है ) / / 75 / / / शिव साक्षाच्चरितं यदीयं कल्पश्रियाऽऽकल्पविधिर्यदीयः। यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तविद्या खलु पर्यणसीत् // 76 / / १'-धर-' इति पाठान्तरम् /