________________ 584 नैषधमहाकाव्यम् / विलोकमाना इति / रसेन रागेण, उत्का उन्मनसः, दर्शनरसोत्सुकाः सत्यः, 'उत्क उन्मनाः' इत्यमरः। उक्त इति निपातसिद्धम्, तात्कालिकी तत्कालभवां वर. लोकलक्ष्मी परिणेतृजनशोभां, विलोकमानाः अप्सरसस्तन जनाम्बुधौ सभास्थजन. रूपाणवे, जलाशये एव कमलसम्भवात् जनेऽम्बुधित्वारोप इति भावः; निजाननानि स्वमुखानि, अम्भोरुहकाननानि कमलवनानि, वितेनुः दधुः; तदन्तर्गतानि तन्मु. खानि पद्मानीव रेजुरित्यर्थः, तथा चाप्सरसोऽपि स्वयंवरसभां द्रष्टुमागता इति भावः // 55 // शोभाको देखती हुई अप्सराएँ उस जन-समुद्रमें अपने मुखोंको कमलोंका बन बना दिया / [ जनरूप समुद्र में उक्त अप्सराओंके मुख कमलवन के समान शोभते थे। अप्सराएँ भी स्वयंवरको देखने के लिये आयीं ] // 55 // न यक्षलक्षैः किमलक्षि ? नो सा सिद्धैः किमध्यासि सभाऽऽप्तशोभा ? / सा किन्नरैः किं न रसादसेवि ? नादर्शि हर्षेण महर्षिभिश्च ? // 56 // नेति / तदा आप्तशोभा लब्धकान्तिः, सा सभा यक्षाणां लक्षः शतसहस्रैः, नालक्षि नादर्शि किम् ? सिद्धैर्वा नाध्यासि नाध्यासिता किम् ? किन्नरैः रसात् रागात् , सा सभा, नासेवि न सेविता किम् ? महर्षिभिः हर्षण नादर्शि च न दृष्टा किम् ? तथा च सर्वैरदर्शीत्यर्थः / सर्वत्र कर्मणि लुङ // 56 // शोभाको प्राप्त अर्थात् शोभित वह सभा आदर ( अनुराग ) से लाखों यक्षोंसे नहीं देखी गयी क्या ? अर्थात् देखी गयी, सिद्धोंसे अध्यासित नहीं हुई क्या ? ( सिद्ध नहीं आये क्या ? ) अर्थात् सभामें सिद्ध भी आये किन्नरोंसे सेवित नहीं हुई क्या ? अर्थात् किन्नरोंसे भी सेवित हुई तथा महर्षियों से नहीं देखी गयी क्या ? अर्थात् महर्षियोंने भी उसे देखा। [ उस स्वयंवर में लाखों यक्ष आये, सिद्ध आये किन्नर आये, तथा महर्षि भी आये] / / 56 / / वाल्मीकिरश्लाघत तामनेक-शाखात्रयीभूरुहराजिभाजा। क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवमागमद्वाक् / 57 / / वाल्मीकिरिति / तां सभा वाल्मीकिमुनिः, अश्लाघत अस्तुत, अनेकाः शाखाः कथकाः, आश्वलायनादिवेदविभागाः इति यावत् , वृक्षाश्यवविशेषाश्च यस्याः सा अनेकशाखा, त्रयाणां वेदानां समाहारः त्रयी, अनेकशाखा चासौ यी च अनेकशाखात्रयी, सा एव भूरुहराजिः तरुपतिः, तां भजतीति तद्भाक् तेन, 'भजोण्विः' 'शाखा वेदप्रभेदेषु बाहौ पार्श्वद्रमाङ्गयोः' इति वैजयन्ती। पथिकविश्रामवृत्तवतेत्यर्थः, यस्य कण्ठ एव पन्थाः तेन कण्ठपथेन दैवी वाक छन्दोमयी सरस्वती, 'मा निषाद ! प्रतिष्टां त्वम्' इत्यादिरूपेण क्लेशं विना अनायासेन, दिवः स्वर्गात् , प्राक भुवं भूलोकम, आगमत् आगता एव, छन्दोबद्धा सरस्वती येन प्रथमं भूलोकमवतारिता तेनादिकविनापि स्तुतेत्यर्थः // 57 //