SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। विलासवैदग्ध्यविभूषणश्रीस्तेषां तथाऽभूत् परिचारकेऽपि / अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव कश्चित् // 32 // विलासेति / तेषां राज्ञां परिचारके सेवकेऽपि विलासानां कटाक्षविक्षेपादिशृङ्गारचेष्टानां, वैदग्ध्यस्य वक्रोक्त्यादिभाषणे चातुर्यस्य विभूषणानां च श्रीः सम्पत्तिः तथा अभूत् यथा स्त्रियः शिशवो बालिशाः अज्ञाश्च / 'शिशावज्ञे च बालिश' इत्यमरः। तं परिचारकमागतं कञ्चिन्नायकं राजानमेव अज्ञासिषुरमंसत / विवेकिनस्तु तत्त्वत एव जानन्तीति भावः / राजभृत्याश्च राजकल्पा इति राज्ञामेश्वोक्तरतिशयोक्तिः // 32 // उन राजाओं के सेवकों में भी विलास ( शृङ्गारपूर्ण कटाक्ष आदि), चातुर्य तथा भूषणों (रत्नादि जड़े हुए सुवर्णालङ्कारों) की शोभा वैसी थी; जिससे स्त्री, बालक-मूर्ख (स्वल्पज्ञ) लोग आगे हुए उसीको कोई नायक ( राजा) समझ लिया। [स्वयंवर में आये हुए राजाओं के सेवक भी कटाक्षादि शृङ्गारभावसे पूर्ण, चतुर तथा बहुमूल्य भूषण पहने थे अतएव सामान्य बुद्धिवाले उन्हें भी राजकुमार ही समझते थे] // 32 // 'अस्वेदगात्राश्चलचामरौधैरमीलनेत्राः प्रतिवस्तुचित्रैः / अम्लानमाला विपुलातपत्रैर्देवा नृदेवाश्च भिदां न भेजुः / / 33 // अथ श्लोकद्वयेन राज्ञां देवानां च भेदो दुर्लक्ष्य इत्याह-अस्वेदेत्यादि। चलचा. मराणामोधैरस्वेदानि गात्राणि येषां ते तथोक्ताः, वस्तूनि वस्तूनि प्रतिवस्तु, वीप्सायामव्ययीभावः / चित्रैरद्भुतैः 'विस्मयोऽद्भुतमाश्चर्यचित्रम्' इत्यमरः। मीला मीलकाः। 'गुरोश्च हलः' इति स्त्रियामप्रत्यये टाप / तदगृहीतानि अमीलानि अनिमिषाणि, यद्वा न मीलन्तीत्यमीलानि, पचायच। तानि नेत्राणि येषां ते तथोक्ताः अनि. मिषदृष्टय इत्यर्थः / तथा विपुलैरातपत्रेनिमित्तैरम्लानमाला देवा इन्द्रादयः नृदेवा राजानश्च भिदां भेदं, 'षिद्भिदादिभ्योऽङ। न भेजुः। देवपने सर्वत्र उपलक्षणे तृतीया; राजपक्षे हेतौ तृतीया। देवानां स्वेदाद्यभावस्य स्वाभाविकत्वात् चामरौवादीनामुपलक्षितत्वं राजपक्षे तु स्वेदाभावस्यास्वाभाविकत्वेन चामरौघादीनां तत्तसाधनत्वं बोध्यम् / अत्रास्वेदगात्रादिपदार्थानां विशेषणगत्या देवभेदाभावहेतुत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः // 33 // ( स्वभावतः ) पसानेसे रहित शरीरवाले तथा चलते हुए चामरसमूहोंसे युक्त देव और चलते हुए चामरों के समूहों ( की हवा ) से पसीनेसे रहित शरीरवाले राजा, ( स्वभावतः ) निमेषसे रहित तथा प्रत्येक पदार्थों में विचित्र देव और प्रत्येक (विचित्र ) पदार्थों ( के देखने ) से आश्चर्यित राजा, एवं ( स्वभावतः) मलिन नहीं होनेवाली 1. 'न स्वेदिनश्चामरमारुतैर्न निमेषमात्राः प्रतिवस्तुचित्रः / म्लानस्रजो नातपवारणेन देवा नृदेवा विभिदुन तत्र // ' इत्येवं पठित्वा 'प्रकाश' कृताऽयं श्लोको व्याख्यातः।
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy