SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 412 नैषधमहाकाव्यम् / श्वेति" डीप। ब्रवीतीति बुवा विदुष्या ब्रुवा विदुषीब्रुवेति कर्मणि षष्ठीसमासः / विदुषीमात्मानं ख्यापयन्ती पण्डितम्मन्येत्यर्थः। “घरूपकल्पचेल वगोत्रमतहतेषु ड्योऽनेकाचो ह्रस्वः” इति ह्रस्वः, ञः पचायच। एतस्मादेव निपातनाद्गुणवच्या देशयोरभावः / इदृशी त्वं कथं न लजसे मणिं विहाय काचग्रहणवत्कथं न लज्जाकरमित्यर्थः। अत एवाद्य त्वामहमेवं व्याकरिष्यामीत्याह-उपेक्षितेति / उपेक्षितेक्षोः परिहतेनुकाण्डात् शमीरताच्छमीभक्षणलालसात् करभादुष्टात् उरुं मौड्यनाधिकानत्वाम्भोः! करभोरु ! हे करभोविंति सम्बोध्य वदे वक्ष्यामि। भासनादिसूत्रेण ज्ञानार्थे तक। न तु करभाकरभागविशेषः तद्वदुरूयस्या इति व्युत्पत्येत्यर्थः / 'करभो मणिबन्धादिकनिष्ठान्तर उष्ट्रकः' इत्युभयत्रापि विश्वः / अथ सम्बोधनार्थकाः स्युः प्याट पाडङ्ग हे है भोः' इत्यव्ययेष्वमरः। चादिपाठान्निपातसंज्ञायाम् 'ओत्' इति प्रगृह्यत्वात् प्रकृतिसन्धिः / अनन्ययपक्षेऽपि भवच्छन्दतकारस्य रुत्वादिकार्ये यलोपस्यासिद्धत्वादवादेशनिवृत्तौ भो इत्येव सन्धिः, किन्त्वत्र स्त्रीसम्बोधने स्त्रियाम् "उगितश्च" इति ङीप्प्रत्यये भवतीति सम्बुद्धिः स्यात् / न तु भो इति / करभोवि. त्यत्र करभ इवोरू यस्या इति "उरूत्तरपदादौपम्य"इत्यूप्रत्ययः / करभादुरुः करभोरुः इति पक्षे तु मनुष्यजातिविवचायां ब्रह्मबन्धूरित्यादिवत् / “ऊङतः" इत्यूङप्रत्यये नदीहस्वः। यथाह वामनः-"मनुष्यजातेविवक्षाविव" इति / अहो कष्टमुष्ट्रचेष्टितवत् त्वच्चेष्टितं हास्यास्पदं जातमिति भावः // 43 // इन्द्र को छोड़कर नल ( राजा नल, पक्षा०-नरसल नामका तृण विशेष; या 'रलयो रभेदः' इस वचनके अनुसार नर अर्थात् मनुष्य अर्थात् नरसल तृणके समान तुच्छ नर) को चाहती हुई तथा अपने को पण्डिता कहती हुई तू क्यों नहीं लज्जित होती ? हे करभोरु ! गन्नेको छोड़कर ( कड़वी तथा कण्टकादिवाली ) शमांमें अनुरक्त ऊंटसे अधिक ( ऊंटसे भी अधिक हीन बुद्धिवाली ) तुझे क्यों न कहू ? [ इन्द्रको छोड़कर तृणतुल्य तुच्छ मानवको चाहने वाली तुममें बुद्धिका लेश भी नहीं है, अतः फिर भी अपनेको बुद्धिमती समझने में तुम्हें लज्जा आनी चाहिये और इस कारण 'तुम मानुषर्षी होने मात्रसे करभोरू ( ऊंटसे बड़ी ) हो, हाथीके सुंड या हाथके मणिवन्यसे कनिष्ठा अङ्गुलितकके भागविशेषके समान सुन्दर जघन होनेसे 'करभोरू' नहीं हो। अथ च ऊंटसे भी बड़ी अर्थात् अधिक मूर्खा हो' ऐसा मैं क्यों न कहूँ अर्थात् तुम्हारे विषयमें ऐसा कहना अनुचित नहीं है / अंटको भी कभी-कभी ऊंचे-नीचेका ज्ञान होता है, परन्तु तुममें उतना भी नहीं है; अतः तुम ऊंटसे भी हीन ज्ञानवाली हो ] // 43 // विहाय हा सर्वसुपर्वनायकं त्वयातः किं नरसाधिमभ्रमः / मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः // 44 / / 1. “त्वया एतः” इति "वृथा इतः" इति च पाठान्तरे /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy