________________ 466 नैषधमहाकाव्यम् / स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमायें / नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं नमस्तन्वनि ! कैश्विन करणहरिणैर्वागुरा लम्भितामि // 106 // स्वप्नेनेति / हे तन्वनि ! तनून्यङ्गानि यस्यास्तस्याः सम्बुद्धिः / “अङ्गगावकग्ठेभ्यः" इति डीप / कृशाङ्गि! प्रतिरजनि रजन्यां रजन्यां, वीप्यायामव्ययीभावः / स्वप्नेन (का)प्रापितायाः स्वप्नदृष्टायाः तव श्रीषु सौन्दर्यलहरीषु नोऽस्माकं कटाक्षो मग्नः गीत एवामृताब्धौ सुधासमुद्रे श्रोत्रे मग्ने, तनूः मूर्तिरेव मञ्जरी कुसु. मगुच्छः तस्याः सौकुमाय मार्दवे त्वगपि मग्ना / ननु श्वासाधिवाले निश्वासमारुतसौरभे नासा मग्ना अधरमधुन्यधरामृते रसज्ञा रसना मग्ना चरित्रेषु चेष्टासु चित्तं मग्नं तत् तस्मात् कैश्चित करणैरिन्द्रियैरेव हरिणस्त्वं वागुरा मृगबन्धिनी रज्जुः न लम्भिता न प्राप्तासि सर्वेरपि प्रापितेत्यर्थः / अस्माकं सर्वेन्द्रियसम्मोहनं ते रूप. शिल्पमिति भावः। अन्न चतुर्थपादार्थस्य पूर्वषड्वाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गं तच्च करणहरिणरित्यादिरूपकेण सङ्कीर्यते / पूर्वोक्तमेव वृत्तम् // 106 // हे तन्वि ! प्रत्येक रात्रिमें स्वप्नमें देखा गया तुम्हारी शोभाओं में कटाक्ष ( हम लोगोंकी दृष्टि ), गीतरूप अमृत समुद्रमें दोनों कान, निश्चित रूपसे शरीरमज्जनकी सुकुमारताम त्वक् ( चर्मेन्द्रिय ), श्वासवायु की विशिष्ट सुगन्धिमें नाक, अधरामृतमें रसशा ( रसको जानने वाली जीभ ) और चरित्रोंमें चित्त (मन) डूब गया; इस कारणसे तुमने हम लोगोंके किन इन्द्रियोंको जाल में नहीं फंसा लिया है ? अर्थात् हम लोगोंकी सभी इन्द्रिय ( नेत्र, कान, त्वक् , नाक, जीभ और मन) रूप हरिणियाँ तुम्हारी शरीर-शोभादि रूप जालमें फँस गयी है [ अथवा-जिस कारणसे प्रतिरात्रिको स्वप्नमें देखी गयी तुम्हारी शोभामें हम लोगोंकी दृष्टि डूब गयी, अतः दर्शन-शक्तिसे शून्य होने के कारण हम लोगों का कान आदि इन्द्रियरूप हरिणियाँ तुम्हारे गीत-समुद्रादिरूप जाल में फंस गयीं / दृष्टिहीन व्यक्तिका जाल में फँसना अत्यन्त सरल होता है / हम लोगों की प्रत्येक इन्द्रियाँ तुम्हारे वशीभूत हो रही है, अत एव तुम हम लोगोंको वरण करनेकी कृपा करो ] // 106 / / इति धृतसुरसाथेवाचिकस्रङनिजरसनातलपत्रहारकस्य / सफलय मम दूततां वृणीष्व स्वयमवधार्यदिगीशमे कमेषु // 13 // इतीति / इतीत्थं कृता सुरसार्थस्येन्द्रादिवृन्दस्य वाचिकस्रक सन्देशवाक्यपरस्परा येन तस्य निजस्य रसनातलस्यैव पत्रस्य लेखस्य यो हारकस्तस्य मम दूततां सफलय सफलां कुरु, एषु मध्ये एक दिगीशं स्वयमात्मनवावधायं निश्चित्य वृणीप्व वृणीथाः। वाचिको व्याख्यातः / अत्र नलदूत्यसाफल्यस्य वरणवाक्याथहेतुकत्वात