________________ अष्टमः सर्गः। 425 इत्यमरः / तृप्तीकृतलोक ! सन्तर्पितलोकेति सम्बुद्धिः। यः अन्ववायो वंशः एतं स्वामेव पीयूषमयूखं चन्द्रमिति रूपकम्, असूताजनयत् / अत एवोदन्वता उदधिना सार्धम् / “उदन्वानुदधिश्च" इति निपातनास्साधुः / साधु सम्यक स्पर्षितुं धावति ननु अयमन्ववायः कः उदधितुल्यः ते वंशश्च क इति वक्तव्य इत्यर्थः / रूपकसकी. र्णोऽयमुपमालकारः। नन्विति सम्बोधने // 30 // हे दर्शन ( पक्षा०-प्रकाश अर्थात् चाँदनी ) से संसार ( पक्षा०-लोगों ) को तृप्त करनेवाले ! जो वंश अमृतकिरण अर्थात् चन्द्ररूप तुमको उत्पन्न किया है, वह कौन वंश समुद्रके साथ स्पर्धा करने के लिये सम्यक् प्रकारसे अग्रसर हो रहा है ? / [आपका वह कौन-सा वंश है, जो प्रकाशसे लोकतृप्तिकर चन्द्रमाको उत्पन्न करनेवाले समुद्र के साथ दर्शनसे जनतृप्तिकर आपको उत्पन्नकर स्पर्धा करने के लिये अच्छी तरहसे अग्रसर हो रहा है ? आप किस वंशमें उत्पन्न हुए हैं ? ] // 30 / भूयोऽपि बाला नलसुन्दरं तं मत्वाऽमर रक्षिजनाक्षिबन्धात् | आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियस्यास्तुत वस्तुतः सा / / इस्थं नलमेव मरवैतावदुक्त्वा पुनर्नलसदृशमन्यं मरवाऽन्यथा व्याहरतीत्याहभूयोऽपीति / भूयः पुनरपि सा बाला भैमी तं पुरुषं रक्षिजनस्याक्षिबन्धादन्धीकरणादमानुषत्वाद्धेतोर्नलसुन्दरममरं कञ्चिद्देवं मत्वा आतिथ्यान्यतिर्थ्यानि "अतिथेयः" / चाटूनि प्रियवाक्यानि अपदिश्य व्याजीकृत्य तस्मिन् पुरुष तिष्ठतीति तत्स्थां तनिष्ठां "सुपि स्थः" इति कः / प्रियस्य नलस्य श्रियं शोभा वस्तुतः पर. मार्थतो दृष्ट्वैव अस्तुत स्तुतवती / स्तौतेलङि तङ्। अत्रान्यधर्मस्यान्यसम्बन्धासम्भवेन प्रियमिति साहश्याक्षेपान्निदर्शनाभेदः / न चैवं परपुरुषगुणस्तुतिप्रसङ्गः, वस्तुतस्तथात्वेऽपि तस्यास्तथाभिमानाभावादिति // 31 // बाला वह दमयन्ती नलतुल्य सुन्दर उनको पहरेदारोंकी दृष्टिको व्यथें करनेसे देवता मानकर अतिथिसत्कारसम्बन्धी प्रिय कथन के बहानेसे उनमें स्थित प्रिय नलकी शोभाकी फिरसे प्रशंसा करने लगी। [बाला अर्थात् अपरिपक्क ज्ञानवाली होनेसे दमयन्तीका वास्तविक नलको भी कारण-विशेषसे देवता समझना उचित ही है ] / / 31 // वाग्जन्मवैफल्यमसह्यशल्यं गुणाधिके वस्तुनि मौनिता चेत् / खलत्वमल्पीयसि 'जल्पितेऽपि तदस्तु वन्दिभ्रमभूमितैव / / 32 / / अथ सर्वथापि स्तुतिकरणे कारणमाह-वागिति / गुणैरदद्भुतैः अधिके स्तुत्यह इत्यर्थः / वस्तुनि विषये मौनिता तूष्णींभावश्चेत् असह्यशल्यं दुस्सहशल्यप्रायं वाग्जन्मनो वाक्सत्ताया वैफल्यं स्यात् / अथैतत्परिहारायाह-अल्पीयसि जल्पिते अत्य. ल्पवचनेऽपि / भावे क्तः / खलत्वं दौर्जन्यमसहिष्णुत्वं स्यादित्यर्थः। तत्तस्माद्वन्दी 1. "जल्पिते तु" इति पाठान्तरम् /