SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 422 नैषधमहाकाग्यम्। उत्थास्पर्धः / अस्यसनि भदापि तदेतदासनमनहमस्परलाग्यमपि परिमा भन्यतः कुतः प्रयातुमीहा बा तथापि किमिति णं मालक्रियेत भक्तजनानुकम्पया क्षणमात्रमत्रोपवेष्टण्यमिति भावः॥॥ मैंने पहले ही अपने आसनको छोड़कर ( आपके लिये) दे दिया है, तो अयोग्य भी इस आसन को यदि अन्यत्र जानेकी इच्छा हो तथापि क्षणमात्र ( थोड़े समय तक ) क्यों नहीं अलकृत करते हैं ? [ मेरा भाग्य इतना उत्तम नहीं कि भाप मेरे यहां पधारें, अतः यदि अन्यत्र जाना चाहते हों, तथापि आपके पधारते ही छोड़े गये मेरे भयोग्य आसनको भी आप थोड़े समय तक अलस्कृत करनेकी कृपा कीजिये ] // 23 // निवेद्यतां हन्त समापयन्तौ शिरीषकोषम्रदिमाभिमानम् / पायो कियदरमिमो प्रयासे निधिससे तुच्छदयं मनस्ते / / 24 / / निवेयतामिति / शिरीषकोषस्य ब्रदिमाभिमान माईवगर्व समापयन्तौ निवर्सयन्तौ इमो पादो। पादः पदनिश्चरणोऽत्रिपाम्' इत्यमरः। तुपवयं निष्कृपं ते मनः (कर्तृ) किय कियधिरमित्यर्थः / प्रयासे निषिरसते निधातुमिच्छति / बधातेः सन्नन्ताहटि तक। “सनिमीमा" इत्यादिना इसादेशः। अत्र "लोपोऽभ्यासस्य" इति अभ्यासलोपः / निवेद्यतां ज्ञाप्यतां वाक्यार्थः (कर्म) हन्तेस्यनुकम्पायाम् // 24 // शिरीष-पुष्पकी कोमलताके अभिमानको चूर करनेवाले अर्थात् शिरीष-पुष्पसे भी अधिक कोमल इन चरणों को निर्दय आपका मने कितनी दूरतक प्रयास (प्रयत्नसाध्य कार्य ) में लगावेगा अर्थात् आप कहाँ तक जावेंगे ? कृपाकर कहिये / / 24 // अनायि देशः कतमस्त्वयाध वसन्तमुक्तस्य दशां धनस्य / स्वदाप्तसङ्केततया कृतार्थी अध्यापि नानेन जनेन संज्ञा / / 25 / / अनायीति / अय स्वया कतमो देशो वसन्तमुक्तस्य वनस्य वशामनायि नीतो रिक्तीकृत इत्यर्थः / नयतेईिकर्मकत्वात् प्रधाने कर्मणि लुछा कि स्वदासिकेततया स्वयि लम्धसङ्गतिकतया कृतार्था सफला.संज्ञा नामानेन जनेन आस्मना श्रग्यापि श्रोतुमर्हापि न किमिति काकुः / कश्च भचोदयत् , कुतः आगतः, किश ते नामधेयं तनिवेदनेनाप्यनुप्राह्योऽयं जन इति भावः // 25 // आज आपने किस देशको वसन्तमुक्त वनकी अवस्थावाला बना दिया है ? आपके संकेतसे कृतार्थ नामको भी यह जन ( मैं दमयन्ती) नहीं सुन सकता है क्या ? [ आप कहांसे आ रहे हैं तथा आपका शुभ नाम क्या है ? ] !! 25 // तीर्णः किमोनिधिरेव नैष सुरक्षितेऽभूदिह यत्प्रवेशः। फलं किमेतस्य तु साहसस्य न तावदद्यापि विनिश्चिनोमि / / 26 / / तीर्णे इति / सुरक्षिते साधुगुप्ते अत्यन्तदुष्प्रवेश इत्यर्थः / इहान्तःपुरे प्रवेशोs. भूदिति पत् एष प्रवेशः अर्णोनिधिरर्णव एव तीर्णो न किम् ? अर्णवतरणतुल्यं न
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy