SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। 287 (धागेके बिना. पक्षा-निरवधि या निरपाय होकर) गाढ़ी कीचड़रूप मिट्टीवाले साकार अपयशमें डूबा या फंसा हुआ नहीं है ? अर्थात् फंसा हुआ है ही। [ बहुत कोमल कमलनालके भीतर सूत्र ( धागा ) नहीं होता है। जैसे पराजित व्यक्ति अपकीतिमें फंसा हुआ निरुपाय हो जाता है, उसी प्रकार दमयन्तीके वाहुओंसे पराजित कमलनाल गाढ़े कीचड़रूप साकार अपयशमें फंसा हुआ निरुपाय हो रहा है / कीतिका स्वरूप श्वेत तथा अपकीर्तिका काला होता है, अतएव यहां कृष्णवर्ण कीचड़के साकार अपकीर्ति कहा गया है / दमयन्तीके बाहु कोमल मृणाल ( कमलनाल ) से भी अधिक कोमल है // 69 // रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे | हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य / / 70 / / रज्यदिति / रज्यन्तः स्वभावरकाः नखा यस्य तस्य / “कुषिरजोः प्राचां श्यन् परस्मैपदं च"। अङ्गुलिपश्चकस्य मिषात् असौ पुरोतिनी हैमाः सौवर्णाः एके केवला असाधारणाः पुङ्खाः कर्तर्याख्या मूलप्रदेशा यस्याः सा : 'कर्तरी पुच' इति यादवः / विशुद्धपर्वा निर्वणग्रन्थिः सरलग्रन्थिरित्यर्थः / स्मरस्य पञ्चशरी शरपञ्चकम् / समाहारे द्विगोर्डीप / प्रियाकरे भैमीपाणावेव हिङ्गुलेन रक्तं हैडलं तस्मिन्नेव पद्मतूणे मस्ति वर्तत इत्युत्प्रेक्षा // 70 // लालनखवाली पांच अङ्गुलियोंके बहानेसे स्वर्णमय पंखवाली विशुद्ध (छिद्रादि दोष रहित, पक्षा०-सीधी) पर्वो ( गाठों, पक्षा०-अङ्गुलिके पोरों) वाली कामदेव की यह पच्चबाणवली ( पांच बाण ) प्रियाके हाथ (रूप) हिङ्गुलसे रंगे हुए कमलरूप तरकसमें स्थित है : [ कामदेवके बाण पुष्पमय हैं, अतः तरकस मी पुष्पमय है, वह पुष्प रक्त कमल है, तरकसको भी हिङ्गुलते रंगा जाता है, प्रियाका हाय ही कामबाणोंको रखनेका तरकस है, लालवर्ण नख बाणों के पंख हैं और पांच अङ्गुलियां कामदेवके पांच बाण हैं / दमयन्तीका हाथ कामोत्पादक तथा हिङ्गुलसे रंगे हुए के समान अत्यन्त रक्त वर्णवाला है ] / / 70 / / / अस्याः करस्पशनगर्षिऋद्धिोलत्वमापत् खलु पल्लवो यः / भूयोऽपि नामाधरसाम्यगर्व कुर्वन् कथं वाऽस्तु स न प्रवालः // 7 // अस्या इति / यः पल्लवः किसलयः अस्याः करेण स्पर्शनं गृध्नातीति तद्गधिनी ऋद्धिः कान्तिर्यस्य स कृतस्पर्धः सनित्यर्थः / "ऋत्यकः" इति प्रकृतिभावः / बालत्वं शिशुत्वं प्रत्यग्रत्वं मूर्खत्वं चापत् खलु / 'मूर्खेऽर्भकेऽपि बालः स्यात्' इत्यमरः। अल्पोऽधिकस्पर्धी मूखों भवतीति भावः। भूयोऽपि नाम पुनरपि किल मूर्खत्वं प्राप्स्यतीत्यर्थः। अधरसाम्येन गर्व कुर्वन् अधरसाम्याभिमानं कुर्वन् सपल्लवःप्रवाल: प्रवालशब्दवाच्यः बवयोरभेदात् प्रकर्षण बालश्व कथं वा नास्तु न स्यात् ? स्यादेवेत्यर्थः / अल्पोऽधिकतरस्पर्धी त्वतिमूर्ख इति भावः / अधिकतरश्च करादधर रतिसर्वस्वत्वात् / तथा चाधरसाम्यं तावदास्ताम् / पलवस्य करसाम्यमपि दुरापास्तमित्यर्थः / ततश्च प्रवालशब्दस्थ पल्लवप्रवृत्तिनिमित्तमप्येतदेवेति भावः // 71 //
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy