________________ नैषधमहाकाव्यम् / अस्य वदाम्यतां दाम्या वर्णयति-अपमिति विभज्येति च / अल्पितः अल्पीकृतः निर्जित इति यावत् , दानशौण्डस्वादिति भावः, करपपादप अपतकः वान्छितफल. प्रावृप इति यावत् , येन तथाभूतः स नृपः दारिद्वयस्य अभावस्य निर्धनत्वस्य इति यावत् , दरिद्रताम् अभाव मिति यावत् , प्रणीय कृत्वा दरिदेभ्यः प्रभूतधन. दानेन तेषां दारिद्रयम अपनीयेति भावः। अयं दरिद्रः अमाववानिति यावत, भविता इति अर्थिजमस्य याचकजनस्य ललाटे जाग्रती दीप्यमानामिति यावत् , वेधसः इयं वैधसी तां लिपि मृषा मिथ्या न चक्र न कृतवान् / विधातुर्लिपौ सामाः न्यतः दरिद्रशब्दस्य स्थितौ दरिद्रशन्दस्य यथायथं धनदरिदः, पापदरिद्रः, ज्ञानदरिद्र इत्यादिप्रयोगदर्शनात् अभावमात्रबोधकत्वमङ्गीकृत्य राजा दरिद्राणां धना. भावरूपं दारिद्रयमपाचकार इति निष्कर्षः // 15 // (अब नलकी दानवीरताका वर्णन करते है ) 'यह दरिद्र होगा' इस प्रकार याचक लोगोंके ललाटमें लिखे गये ब्रह्माक्षरको, ( याचनासे भी अधिक दान देनेके कारण ) कल्प वृक्षको भी तुच्छ करनेवाले राजा नरूने उन याचकोंकी दरिद्रताकी दरिद्रता करके व्यर्थ नहीं किया, ( अथवा-व्यर्थ नहीं किया ? भर्यात व्यर्थ कर ही दिया ) [राजा नल याचककी अमिलाषासे भी अधिक दान देनेवाले, अत एव उनके राज्य में कोई भी दरिद्र नहीं वा] // 15 // विमज्य मेहर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः / अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुरारिशरस्स्थितम् // 16 / / विभज्येति / मेकः हेमादिः विभज्य विभक्तीकृत्य अर्थिसात् अर्थिग्यो देयः न कृतः। अर्थिने देयमिति 'देये ना चेति सातिप्रत्ययः / सिन्धुः समुदः उत्सगंजलाना ध्ययैः दानाम्बुप्रोपैः मरुः निर्जलदेशः न कृतः इति यत तत् तस्मात् तेन नलेन द्विकालबद्धाः द्वयोः फालयोः शिरःपाईयोः बदा रक्षिता इति यावत् , फलतेर्विशर• गाथै अप्प्रत्ययः। विलासिनां पुंसां सीमन्तितशिरोरुहत्वात् चिकुराणां द्विफालबद्ध स्वमिति भावः, द्विधा विभका इति यावत् / चिकुराः देशाः 'चिकुरः कुन्तलो बाल: कधः कंशः शिरोरुह' इत्यमरः। शिरःस्थितं मस्तकतमिति भाषः, निज स्वीयम् अयशोयुगम् अपकीत्तिद्वयंपूर्वोक्त मेरुविभागसिन्धुजलव्ययाकरणजनितमिति भावः / अमानि शरूपेण विधास्थितं स्वशिरसि अयशोयुगमेव तिष्ठति इति अमन्यत इत्यर्थः / अयशसः पापरूपत्वात् कृष्णवर्णनं कविसमय सिद्धम् 'तथा च मालिन्यं ग्योग्नि पापे' इत्यादि / उद्देश्यविधेयरूपं कर्मद्वयम् / केशेषु कार्यसाग्यात् अय. शोरूपणमिति म्यस्तरूपकम् // 16 // (प्रकारान्तरसे अधिक दानवीरताका पुनः वर्णन करते है-'जो मैंने सुमेरु पर्वतको विमलकर यापोंके लिए नहीं दे दिया और दानके सहपबबसे समुद्रको मर