________________ नैषधमहाकाव्यम् / रत्वं दिगीशेश्वरांशप्रभवस्वं तस्य बोधिकां ज्ञापिकाम अत्र 'तृजकाभ्यां कर्तरी ति कृयोगसमास्यैव निषेधात शेषषष्ठीसमासः 'तस्प्रयोजक' इत्यादि सूत्रकारप्र. पोगदर्शनादिति बोध्यम् / इयाधिका तृतीयामित्यर्थः, शं नेत्रं बभार वः। एतेन अस्य शास्त्रेणैव कायंदर्शित्वं ग्यज्यते। शास्त्राणि दृशमिति उद्देश्यविधेयकपकर्मयम् / अवतरेत्यत्रापप्रत्ययान्तेन तरशब्देन 'सुपसुपेति समासः, न तूपसृष्टात् प्रत्ययोत्पत्तिः / अत्र शास्राणि दशमिति व्यस्तरू पकम् // 6 // (इन्द्रादि ) दिक्पाल-समूहके अंशसे विभूतिवाले तथा आठ दिशाओंके स्वामी उस नकने काम ( कामदेव, पक्षा० = इच्छा ) की प्रबलताको रोकनेवाले तथा अपनेको त्रिनेत्र शिवके अवतारका बोध करानेवाले दो से अधिक शालरूप तृतीय नेत्रको धारण किया। [ राजा नल सम्पूर्ण दिशाओं के शासक थे और इन्द्रादि दिक्पाल 1-1 दिशाके ही शासक थे, अत एव इन्द्रादिमें इस नलकी विभूति थी, अथवा-वचनके अनुसार राजा नल समस्त दिक्पालोंके अंशसे ऐश्वर्यवान् थे, ऐसे वे शालरूप तृतीय नेत्रको ग्रहणकर इच्छाकी प्रबलता अर्थात् मनको शास्त्रविरुद्ध कार्य में प्रवृत्त होनेसे वैसे रोकते थे, जैसे त्रिनेत्र शङ्कार भगवान्ने तृतीयनेत्रसे कामदेवकी प्रबलताको रोका था। इस प्रकार नल शास्त्रज्ञानद्वारा कामप्राबल्यको रोककर अपनेको शङ्करका अवतार बतला रहे थे। नल शास्त्रश होनेसे शासविरुद्ध कार्य करनेसे अपनी इच्छा को सर्वदा रोके रहते थे ] // 6 // पदैश्चतुभिस्सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे ? / भुवं यदेकाधिकनिष्ठया स्पृशन् दघावधर्मोऽपि कृशस्तपस्विताम् / / 7 / / ___ अथास्य प्रभावं दर्शयति-पदैरिति / अमुना नलेन कृते सत्ययुगे सुकृते धर्म वृष. रूपत्वात् चतुर्भिः पदैः चरणैः-'तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञ. मेवाहुनमेकं कलौ युगे।' इत्युक्तचतुर्विधैरिति भावः, स्थिरीकृते निश्चलीकृते इति . यावत् के जनाः तपःचान्द्रायणादिरूपं कठिनं व्रतं का कथा ज्ञानादीनमिति भावः, . त प्रपेदिरे ? अपि तु सर्व एव तपश्चेरुरित्यर्थः / यत् यतः अधर्मोऽपि का कथा अन्ये. षामिष्यपिशब्दार्थः, कृशः, दुर्बलः सन् एकया अडलेश्चरणस्य कनिष्ठया कनिष्ठयाऽङ्गुस्येत्यर्थः, भुवं स्पृशन् कुतेऽपि अधर्मस्य लेशतः सम्भवादशेनेति भावः। तपस्वितां तापसत्वं दानवश 'मुनिदीनी तपस्विना'विति विश्वः / दधी धारयामास / अस्य शासनादधर्मोऽपि धर्मषु आसक्तोऽभूत्। किमुत अन्य इति कैमुत्यन्यायादथान्तरा• पत्या अर्थापत्तिरलकारः अधर्मोऽपि धार्मिक इति विरोधश्चेत्यनयोः संसृष्टिः // 7 // 1. तदुक्तम्-'सोमाग्न्यानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च / भष्टानां लोकपालानां वपुर्धारयते नृपः // ' इति ( मनु० 5 / 96 )