________________ 330 नैषधमहाकाव्यम् / 'इष्टं नः प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् / त्वत्कीतिः पुनती पुस्त्रिभुवनं शुभ्राद्वयादेशनाद् द्रव्याणां शितिपीतलोहितहरिनामान्वयं लुम्पतु // 135 / / इष्टमिति / अच नोऽस्माकम, इष्टमिच्छां, याग प्रति / 'इष्टिांगेच्छयोः' इत्यमरपचे यजेरिषेश बियां किन् / 'वधि स्वपि-'इत्यादिना यजेः सम्प्रसारणम् / 'प्रश्व-' इत्यादिना षत्वम् / इषे किन्प्रत्ययापवाद इति काशिकायाम् / तया प्रयोगः प्रावल्यात् साधुस्वं द्रष्टव्यम् / स्वः स्वर्गम, अन्यत्र स्वरैरुदात्तादिभिरालादिनी धर्मोऽर्थः प्रयोजनमभिधेयं च यस्याः सा धर्मार्थी या प्रतिश्रुतिः / 'जीवितावधि किमा प्यधिक वेति श्लोकोक्तास्मन्मनोरथपूरणप्रतिज्ञा अभूत् , तां प्रतिश्रुति श्रुतिप्रतिभा टीकृस्य वेदप्रतिनिधीकृत्य, सत्यापयिस्वेत्यर्थ / अन्विताण्यापदां पज / सत्यत्वेन प्रतिप्रतिनिधीकृत्य प्रतिभूतिरित्यन्धर्थनामाचरां कुरु / सत्यप्रतिज्ञो भवेत्यर्थः / अस्य फलमाशीमखेनाह-स्वरकीर्तिरिति / स्वरकीतिः पुनस्स्वधशस्त, त्रिभुवनं भुवनप्रयं, समाहारे द्विगुरेकवचनम्, पात्रादिस्वामापुंसकत्वम् / पुनती पावयन्ती / पुनातेः शतरि डीप / द्रव्याणां नीलपीतादिद्रयाणां, शुभ्रः शुक्लगुणः / 'गुणे शुक्लादयः पुसि', इत्यमरः / तेनायादेशनादभेदापादनाच्छितिपीतादिनामभिर्वाचकपदैरन्वयं वाच्यत्वलक्षणं सम्बन्धं, लुम्पतु निवर्तयतु / अर्थिमनोरथपूर्त्या कीर्ति सम्पादये. त्यर्थः / अत्र नीलादीनी वस्तूनां स्वगुणस्यागेन कीर्तिगुणग्रहणात्तद्गुणालकारः। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणात् // 135 // हमलोगों के मनोरथ ( पक्षान्तरमें-यज्ञ ) के प्रति मधुर स्वरसे माहलाहित करनेवाली ( अथवा-स्वर्गके समान भाादित करनेवाली, अथवा-अकारादिरूप स्वरवर्ण ( भाउ कल..."") से मालादित करनेवाली; ( पक्षान्तर में-उदात्त आदि स्वरों से आह्लादित करनेवाली, पाठभेदसे-देवताओं को आह्लादित करनेवाली ) जो धर्मार्थ तुम्हारी प्रतिश्रुति (प्रत्युत्तर, पक्षान्तरमें-श्रुति अर्थात् वेदकी प्रतिनिधि वाणी) हुई; उसे श्रुति (वेद) का प्रतिमट अर्थात् प्रतिद्वन्दी ( वेदतुल्य ) बनाकर सार्थक करो। तुम्हारी कही हुई वेदान्त का प्रतिपादन करने वाली अति, (श्रवण-मनन-आचरणादि द्वारा) तीनों लोकों (पक्षान्तर मेंत्रिभुवन अर्थात सत्त आदि तीनो गुणों से उत्पन्न + अत्यन्त गहन-संसार) को निवृत्ति के 1. 'इष्टिम्' इति पाठान्तरम् / 'तिलक-जीवास्वोस्तु 'इष्टिम्' इत्येव पाठोऽजी. कृतः' इति म. म. शिवदत्तोतिबिन्स्या, जीवातौ 'इष्टम्' इत्येव पाठमङ्गीकृत्य ग्याल्यानदर्शनात्।