________________ पञ्चमः सर्गः यावदागमयतेऽथ नरेद्रान् स स्वयंवरमहाय महीन्द्रः / तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम // 1 // अथ दमयन्तीस्वयंवराय इन्द्राबागमनं वक्तुं तदुपयोगितया नारदस्येन्द्रलोक. गमनमाह-यावदिति / अथ स महीन्द्रो भीमभूपतिः, स्वयंवरमहाय स्वर्षवरोरसवाय, नरेन्द्रान् , यावदागमयते आगमनेनानयनेन विलम्बत इत्यर्थः / 'आगमे समायामात्मनेपदं वक्तव्यम्। 'मोपेचा कालहरणे'ति काशिका / तावदेव ऋषिः नारदः, 'ऋत्यक' इति प्रकृतिभावः। इन्द्रं दिसतुरिन्द्रदिरः सन् , मधुपिपासुवत् गम्यादिपाठाद् द्वितीयसमासः / त्रिदशधाम स्वर्ग प्रति जगाम / सर्गेऽत्र स्वागता. वृत्तम् / 'स्वागतेति रनमाद् गुरुयुग्मम्' इति लक्षणात् // 1 // दमयन्तीको आश्वासन देने के बाद मीम जब तक (स्वयंवरका निमन्त्रण भेजकर) राजाओं की प्रतीक्षा करते थे, तब तक नारदजी इन्द्रको देखने ( उनसे मिलने ) की इच्छा से स्वर्गको गये // 1 // नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः / नारदस्तु जगतो गुरुरुच्चैविस्मयाय गमनं विललङ्घ // 2 // अथ षड्भिस्तद्गमनप्रकारं वर्णयति-नेत्यादि / पर्वतो नारदसखो मुनिः शैलश्च / 'पर्वतः शैलदेवोः ' इति विश्वः / तं नारदमनु प्रययाविति यत् अत्र चित्रमाश्चर्य न / कुतः, स पर्वतस्तस्य नारदस्य सपतः सखा खलु पाश्चेति गम्यते / उभयः थाप्यनुयानं युक्तमेवेति न चित्रमित्यर्थः / किंतु, जगतो लोकस्य उच्चरुनतः, गुरुराचार्यः तस्मादलघुश्ख, स नारदस्तु, विस्मयाय गमनं विललंघे लंघयामास / तल्लंघन विस्मयाय भवतीत्यर्थः / गुरुद्रव्यस्य पतनाईस्य उत्पतनं विरुद्धमिति श्लेषोत्थापितो विरोधाभासोऽलकारः // 2 // उन नारदजीके सपक्ष ( मित्र, पक्षान्तरमें-पंखसहित ) पर्वत ऋषि ( पक्षान्तर मेंपहाड़ ) जो पीछे 2 गये, इसमें आश्चर्य नहीं है, किन्तु संसारके ( पक्षान्तरमें- संसारसे अर्थात् सबसे ) गुरु (माचार्य होने के कारण गौरवयुक्त, पक्षान्तरमें-मारी) नारदजी मो अत्युन्नत आकाशको लांघ गये, यह भाश्चर्य है / अथवा-गुरु अर्थात् गौरवयुक्त ( पक्षान्तरमें-मारी) नारदजी संसार माश्चर्य के लिये उच्चतम आकाशको लाप गये, अथवा-संसार के गुरु नारदजी बो भाकाशको लाँध गये, यह 'वि' अर्थात् पक्षियों के 18 नै०