SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 203 चतुर्थः सर्गः अधृत यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा / स्पृशति तत्कदनं कदलीतरुयदि मरुज्वलदूषरदूषितः // 8 // अश्तेति / तदा यत्तस्था ऊरुयुगं मनसिजेन विरहोमणि विरहदाहे मजितम, अमृत अवस्थितम् / पृडवस्थान इति धातोलुंङि तङ / 'हस्वादङ्गात्' इति सलोपः / कदलीतरुः, मरी मरदेशे जबजता तप्यमानेन ऊपरेणोपरक्षेत्रेण, दूषितो यदि दूषित. श्चेत् / तत्कदनं, तेनोरुयुग्मेन कदनं कलहं साम्यमित्यर्थः। स्पृशति / अत्रोपमानस्य कदलीतरोरुपमेयत्वकल्पनात् प्रतीपालद्वारभेदः / 'उपमानस्याक्षेपे उपमेयरमा करुपनं प्रतीपम्' इति लक्षणात् / उपरप्ररूढकदलीकाण्डकरुपं तदासादित्यर्थः // 8 // __ कामदेवके द्वारा ( नल ) विरहाग्निमें डाला गया उस दमयन्तीका ऊरुदय ( दोनों जांघे ) उस समय जैसा हो रहा था, यदि मरुस्थलकी बलती हुई ऊसर भूमि में झुलसा हुमा केलेका वृक्ष हो तो उस ( दमयन्तीके दोनों जङ्घाओं ) को समानता करे, [ कामपीडाजन्य सन्तापसे दमयन्तीका जघनद्वय मरुस्थलकी सन्तप्त भूमिमें उत्पन्न केलेके वृक्षके समान हो गया था] // 8 // स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म दमस्वसुः / अनपिधानपतत्तपनातपं तपनिपीतसरस्सरसीरुहम् / / 6 / / स्मरेति / स्मरशराहत्या निर्मितसंश्वरं जनिततापं, दमस्वसुः करयुगं (क) अनपिधानादनावरणात् (हेतोः), पतन् प्रविशन् , तपनातपः सूर्यातपः, यस्मिन् तत्तथा, तपेन ग्रीष्मेण निपीते शोषिते सरसि यस्सरसीसहं पद्म, तदसति स्म तरस हशमभूदित्यर्थः / 'हसतीय॑स्यसूयतीति दण्डिना सहशपर्याये पठितस्वात् / अत एवोपमालङ्कारः // 9 // कामदेवके बाणों के प्रहारसे उत्पन्न दाहसे युक्त. दमयन्तीके दोनों हाथ, आवरण-हीन सूर्य-सन्तापसे युक्त, घामसे सूखे हुए तडागके कमलोंको हंसते थे। [सूर्यसन्नापसे निरा. वरण सन्तप्त, सूखे तडागके कमलों की अपेक्षा कामपीडाजन्य नल-विरहसन्तप्त दमयन्तीके दोनों हाथ अधिक क्षीण कान्तिवाले हो रहे थे ] // 9 // मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः / निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबध्नती // 10 // मदनेति / दमनस्वसुः, हृदा हृदयेन (का) मदनतापस्य भरेण औरकटयेन ( हेतुना) विदीर्य, नो उदपाति नोत्पतितमिति यत् , मावे लुङ / तमनुत्पतनरूप. मपराधं प्रतिषश्नती निरुन्धती, निबिपीनकुचद्वयेन यन्त्रणा बन्धः (की), अधात् / हृदयकृतापराधं स्वयमुवाहेत्यर्थः / अत्रातिदाहेऽप्यस्फुटनं हृदयस्यायुःशेष. निबन्धनं, तस्य कुचयन्त्रणानिमित्तत्वमुस्प्रेच्यते / सा च व्यक्षकाप्रयोगाद्गम्या // 10 // दमयन्तीका हृदय कामदेवजन्य सन्तापकी अधिकतासे विदीर्ण हो (फट) कर जो नहीं
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy