SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 164 नैषधमहाकाव्यम् / त्वच्चेतसः स्थैर्यविपर्ययं तु सम्भाव्य भाव्यस्मि तदर्श एव / लक्ष्ये हिवालाहदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात ||7|| तर्हि किमर्थ करेण वान्छेत्यादिकमज्ञवदुक्तवदुक्तमित्यत आह-स्वच्चेतस इति / किन्तु त्वच्चेतसः स्थैर्य विपर्ययमस्थिरत्वं संभाव्य आशङ्कय तदज्ञः कस्य श्लोकदयार्थस्य अज्ञः अनभिज्ञः भावी भविष्यन् 'भविष्यति गम्यादय' इति साधुः अस्मि / स्वश्चित्तनिश्चयपर्यन्तमित्यर्थः / धातुसम्बन्धे प्रत्यया इति भविष्यत्ताया गुणात्वाद्वर्तमानतानुरोधः / नन्वेवमनुरक्तायां मयि कुत इयं शङ्केत्याशङ्कय स्त्रीणां चित्तचाञ्चल्यसम्भवादित्याह-लक्ष्य इति / लोलशीले चंचलस्वभावे बालाहृदि चित्त एव स्मरो पि दरापराद्धेषुरीषच्च्युतसायकः स्यात्, कुशलोऽपि धन्वी चललक्ष्यात्कदाचिदपरा. ध्यत इति भावः / 'अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्चयुतसायकः' इत्यमरः। अर्थान्तरन्यासोऽलङ्कारः // 70 // (बाला होने के कारण ) तुम्हारे मनकी अस्थिरताको सम्भावना कर मैं उसका अनभिज्ञ ( अजानकार ) ही बना हूं ( या-अनभिज्ञ सा बना हूं); क्योंकि सदा चंचल बालाके हृदयमें कामदेव लक्ष्यभ्रष्ट भी हो जाता है / [बालामें कामवासना तीव्र नहीं रहनेसे वह अधिक कामपीडित नहीं होती, अतएव सम्भव है बाला होनेसे तुम्हारा मन भी बादमें परिवतित हो जाय, इस कारण तुम्हारे मनोरथको जानकर भी मैं अजानकार हा बना था / / महीमहेन्द्रः खलु नैषधेन्दुस्तद्वोधनीयः कामत्थमेव ? | प्रयोजनं सांायकम्प्रतीहक्पृथग्जनेनेव स मद्विधेन / / 71 // महीति / नैषधः इन्दुरिव नैषधेन्दुलचन्द्रः महीमहेन्द्रो भूदेवेन्द्रः खलु तस्मात् स नलः / पृथग्जनेन प्राकृतजनेनेव मद्विधन मादृशा विदुषा ईदृक सांशयिक सन्देह. दुःस्थम् अस्थिरं प्रयोजनं प्रति इत्थमेव मुग्धाकारेणैव कथं बोधनीयः? अनर्ह मित्यर्थः। 'गतिबुद्धी'त्यादिनाअणि कर्त्तनलस्य कर्मत्वं, 'ण्यन्ते कर्तुश्च कर्मण' इति अभिधानाच॥ ___ इस कारण सन्देहयुक्त कार्यके लिये नैषधचन्द्र राजा नलसे हीन व्यक्तिके समान मुझ-जैसा प्रामाणिक व्यक्ति इसी प्रकार ( सन्देहयुक्त होनेसे बिना विचार किये ही ) कैसे कहे ? [ सामान्य व्यक्ति भले ही किसी सन्दिग्ध कार्य के लिये भी नलसे निवेदन कर दे, किन्तु मुझे जैसे प्रामाणिक व्यक्तिको सन्दिग्ध कार्यके लिये नलसे निवेदन करना कदापि उचित नहीं है ] // 71 // पितुनियोगेन निजेच्छया वा युवानमन्यं यदि या वृणीषे / त्वदर्थमथित्वकृतिप्रतीतिः कोहमयि स्याभिषधेश्वरस्य || 72 / / अथेत्यमेव बोधने को दोषस्तत्राह-पितुरिति / पितुर्नियोगेन आज्ञया निजेच्छया स्वेच्छया वा अन्यं नलादयं युवानं यदि वृणीषे वृणोषि यदि, तदा निषधेश्वरस्य 1. 'तमश' इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy