________________ तृतीयः सगः 133 व्यर्थीकृतमिति / अस्याः भैम्याः व्यवसायं हंसग्रहणोद्योगं तेन पत्ररथेन पक्षिणा व्यर्थीकृतं तथाऽवसाय ज्ञात्वा तत्कालं तस्मिन् काले अत्यन्तसंवोगे द्वितीया / स एव कालो यस्येति बहुव्रीही क्रियाविशेषणं वा / परस्परां परस्परस्यामित्यर्थः / 'कर्मव्यतिहारे सर्वनाम्नो द्विर्भावः समासवञ्च बहुलमिति बहुलग्रहणादसमासवद्भावे पूर्व पदस्य प्रथमैकवचने कस्कादित्वाद्विसर्जनीयस्य सत्वमुत्तरपदस्य यथायोगं द्वितीयाघेकवचनं 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्य' इति विकल्पादामादेशः / अर्पितहस्ततालं दत्तहस्तताडनं यथा तथा आलीभिः सखीभिरलम् अत्यर्थम् अहस्यत हसितम् / भावे लङ॥ 6 // ___ उस पक्षा ( हंस ) के द्वारा उस प्रकार ( थोड़ा उछल-उछलकर ) व्यर्थ किये गये दमयन्तीके उद्योग (हंसको पकड़नेका कार्य ) को जानकर ( दमयन्तीकी ) सखियोंने ताली बजाकर परस्परसे उस ( दमयन्ती ) को सम्यक् प्रकार से हँसा अर्थात् उसका बड़ा उपहास किया / 6 // उच्चाटनीयः करतालिकानां दानादिदानी भवतीभिरेषः / याऽन्वेति मां द्रुह्यति मह्यमेव साऽत्रेत्युपालम्भि तयाऽऽलिवर्ग: / / 7 / / उच्चाटनीय इति। हे सख्यः ! भवतीभिरेष हंसः करतालिकानां दानादन्योन्यहस्तताडनकरणादुच्चाटनीयः निष्काशनीयः किमिति काकुः, नोच्चाटनीय एवेत्यर्थः / अत्र आसु मध्ये या मामन्वेति सा मह्यमेव द्रुह्यति मां जिघांसतीत्यर्थः। 'क्रुधगुहे'त्यादिना सम्प्रदानत्वात् चतुर्थी / इतीत्थं तया भैम्या आलिवर्गः सखीसंघः उपालम्भि अशापि, शापेनैव निवारित इत्यर्थः // 7 // ____ इस समय ( जब मैं इस सुवर्णमय सुन्दर हंसको पकड़नेके लिए इतना अधिक सावधान होकर लग रही हूं, ऐसे समयमें ) हाथकी तालियाँ देकर तुम लोगोंको इसे उड़ाना चाहिये ? इनमें जो मेरा अनुगमन करती है, वही मेरे साथ द्रोह कर रही है, इस प्रकार उस ( दमयन्ती ) ने सखी-समूहको उपालम्भ दिया / / 7 / / धृताल्पकोपा हासते स्वीला छायेव भास्वन्तमभिप्रयातुः / श्यामाऽथ हंसम्म करानवाप्तेमन्दाक्षलगा लगह स्म पश्चात / / 8 / / नेति / अथ सखी निबारणानन्तरं सखीनां हसिते हासनिमित्ते ताल्पकोपा तासु ईषत्कोपा इत्यर्थः / भास्वन्तमभिप्रयातुः सूर्याभिमुखं गच्छतः छाया अनातपरेखेव श्यामा यौवनमध्या 'श्यामा यौवनमध्यस्था' इत्युत्पलमालायाम् / अन्यत्र श्यामा नीला, हंसस्य कर्मणि षष्ठी। करेण हस्तेन अनवाप्तेरग्रहणाद्धेतोर्मन्दाक्षं हीस्तेन लक्ष्या उपलक्ष्या हीणा सतीत्यर्थः। अन्यत्र हंसस्य सूर्यस्य करानवाप्तः अंशुसंस्पर्शाभावात् मन्दाक्षेरपटुदृष्टिभिर्लक्ष्या ग्राह्या तैः छाया लक्ष्यते न प्रकाश इति भावः / पश्चाल्लगति स्म पृष्ठे लग्नाऽभूत् प्राप्त्याशया तमन्वगात् / 'रविश्वेतच्छदौ हंसौ', 'बलिहस्तांशवः करा' इति चामरः // 8 //