________________ द्वितीयः सर्गः। 125 पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलेरखेलद्दिवि / / 102 / / अश्रान्तेति / यस्याः नगर्याः प्रासादे दुकूलं वल्लिरिव दुकूलवल्लिः दुकुलमयी पताकेत्यर्थः / अश्रान्तेन श्रुतिपाठेन नित्यवेदपाठेन पूताभ्यः पवित्राभ्यः रसनाभ्यो जिह्वाभ्यः आविर्भूतेषु भूरिस्तवेषु अनेकस्तोत्रेषु अजिह्मेन अकुण्ठेन ब्रह्मणो मुखानामोघेन हेतुना विनिता सञ्जातविना नवस्वर्गक्रिया नूतनस्वर्गसृष्टिरेव केलिः लीला यस्य तेन गाधिसुतेन विश्वामित्रेण पूर्व ब्रह्मप्रार्थनात्पूर्व सामि घटिता अर्धसृष्टा 'सामि त्वर्द्ध जुगुप्सन' इत्यमरः / सुक्ता पश्चान्मुक्ता मन्दाकिनी नु आकाशगङ्गा किमनिलस्य कर्तरान्दोलनदिवि आकाशे अखेलत् विजहारेत्युत्प्रेक्षा। एषा कथा त्रिशकूपाख्याने द्रष्टव्या। शार्दूलविक्रीडितवृत्तं 'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितमिति लक्षणात् // 102 // जिस ( कुण्डिन नगरी ) के महलोंकी पताकारूपिणी श्वेत वस्त्रलता, निरन्तर वेदपाठ करनेसे पवित्र जिह्वाओंसे उत्पन्न बहुत-सी स्तुतियोमें निरालस्य ब्रह्ममुख-समूह ( ब्रह्माके चारो मुख ) से रोक दी गयी है नये स्वर्गकी रचनारूपिणी क्रीडा जिसकी, ऐसे विश्वामित्रजी द्वारा पहले आधी बनायी गयी ( बादमें ब्रह्माके स्तुति करनेपर ) छोड़ी गयी गङ्गा ही मानो वायुके झोकोंसे आकाशमें क्रीडा करती ( लहराती ) है / / 102 // ___पौराणिक कथा-गुरु वसिष्ठ मुनिके शापसे चण्डाल हुए राजा त्रिशङ्कुको सशरीर स्वर्गमें जानेके लिए, इच्छा होनेपर महर्षि विश्वामित्रजीने यज्ञ कराकर उन्हें स्वर्गमें भेजना चाहा, किन्तु चण्डाल होनेसे स्वर्गके अनधिकारी त्रिशङ्कुको जब देवगण नीचे गिराने लगे, तब उन देवोंके इस कार्यसे रुष्ट विश्वामित्रजी दूसरे स्वर्ग की रचना करने लगे ? यह देख अपनी प्रतिष्ठामें धका लगता हुआ मानकर ब्रह्माजीने विश्वामित्रजीको अनेकविध स्तुति वचनोंसे प्रसन्नकर स्वर्ग-रचना करनेसे रोक दिया / / 102 // शादति विमलनील वेश्मरश्मिभ्रमरितभाश्शुचिसोधवस्त्रवल्लिः / अलभत शमनस्वसशिशुत्व दिवसकराङ्कतले चला लुटन्ती // 10 // यदिति / यस्या नगर्याः अतिविमलै नीलवेश्मनः इन्द्रनीलनिकेतनस्य रश्मिभिः भ्रमरिता भ्रमरीकृता भ्रमरशब्दात् 'तस्करोती'ति ण्यन्तात् कर्मणि क्तः। वल्ल्याश्च भ्रमरैर्भाव्यमिति भावः / तथाभूता भाः छाया यस्याः सा श्यामीकृतप्रभेत्यर्थः / अत एव तद्गुणालङ्कारः। शुचिः स्वभावतःशुभ्रा सौधस्य वस्त्रमेव वह्निः पताके. त्यर्थः / रूपकसमासः / भ्रमरितभा इति रूपकादेव साधकात् दिवसकरस्य सूर्यस्य अङ्कतले समीपदेशे उत्सङ्गप्रदेशे च चला चपला लुठन्ती परिवर्त्तमाना सती शमनस्वसुर्यमुनायाः शिशुत्वं शैशवमलभत बालयमुनेव बभावित्यर्थः / बालिकाश्च पितुरके लुठन्तीति भावः / अत्रान्यस्य शैशवेनान्यसम्बन्धासम्भवेऽपि तत्सदृशमिति सादृश्याक्षेपान्निदर्शना पूर्वोक्ततद्गुणरूपकाभ्यां सङ्कीर्णा // 103 //