________________ 102 नैषधमहाकाव्यम् / तदिदं विशदं वचोऽमृतं परिपीयाभ्युदितं द्विजाधिपात् / अतितृप्ततया विनिर्ममे स तदुद्गामिव स्मितं सितम् / / 4 / / तदिति / स नलो द्विजाधिपात् हंसाचन्द्राच्चाभ्युदितमाविर्भूतं विशदं प्रसन्नमवदातञ्च तत् पूर्वोक्तमिदमनुभूयमानं वच एवामृतमिति रूपकं तत्परिपीय अत एव अतितृप्ततया अतिसौहित्येन तस्य वचोऽमृतस्य उद्गारमिव सितं स्मितं विनिर्ममे निर्मितवान् / माङः कर्तरि लिट् / अतितृप्तस्य किञ्चिनिःसार उद्गारः। सितत्वसाम्यात् स्मितस्य वागमृतोद्गारोत्प्रेक्षा // 49 // पक्षिराज ( हंस, पक्षा०-चन्द्रमा ) से निकले हुए उस स्वच्छ वचनामृतका सम्यक् प्रकारसे पान कर अर्थात् सुनकर उस नलने अत्यधिक तृप्त होनेसे उस ( श्वेत वचनामृत ) के डकारके समान श्वेत स्मित किया। [जिस प्रकार कोई व्यक्ति अधिक लोभसे किसी वस्तुको अधिक पीकर उसके समान ही डकारता है, उसी प्रकार नलने हंसके स्वच्छ वचनामृतको अधिक पीकर डकाररूप स्वच्छ स्मित किया / सज्जनोंको स्मितपूर्वक भाषण करनेका नियम होनेसे, या दमयन्ती-लाभरूप अनुकूल वचन सुननेसे नलने मुस्कुरा दिया ] // 49 // परिमृज्य भुजापजन्मना पतगहोकनदेन नैषधः / मृदु तस्य मुदेऽगिरद् गिरः प्रियवादामृतकूपकण्ठजाः / / 50 / / परिमृज्येति / निषधानां राजा नैषधः नलः 'जनपदशब्दात् क्षत्रियाद' / भुजाग्रजन्मना कोकनदेन पाणिशोणपङ्कजेनेत्यर्थः। पतगं हंसं परिमृज्य तस्यहंसस्य तथा मुदे हर्षाय प्रियवादानामेवामृतानां कूपः निधिः कण्ठो वागिन्द्रियं तजन्याः गिरः मृदु यथा तथा अगिरत् प्रियवाक्यामृतैरसिञ्चदित्यर्थः / अत्र भुजाग्रजन्मना कोकनदेनेति विषयस्य पाणेनिंगरणेन विषयिणः कोकनदस्यैवोपनिबन्धात् अति. शयोक्तिः, 'विषयस्यानुपादानाद्विषय्युपनिबध्यते / यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिसम्मता // ' इति लक्षणात् / सा च पाणिकोकनदयोरभेदोक्तिः अभेदरूपा तस्याः प्रियवादामृतकूपकण्ठेति रूपकसंसृष्टिः // 50 // निषध नरेश नलने भुजाके अग्रभागमें उत्पन्न रक्तकमल अर्थात् रक्तकमल-तुल्य तलहथीसे पक्षी ( हंस ) को सहला कर (प्रेमपूर्वक उसके शरीर पर धीरे-धीरे हाथ फेरकर ) उसके हर्षके लिए प्रिय भाषणरूप अमृतके कूपरूपी कण्ठसे उत्पन्न मृदु वचन कहा // 50 // न तुलाविषये तवाकृतिन वचो वर्त्मनि ते सुशीलता। त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा // 51 // न तुलेति / हे हंस ! तव आकृतिः आकारः तुलाविषये सादृश्यभूमौ न वर्त्तते असदृशीत्यर्थः। ते तव सुशीलता सौशील्यं वचोवर्मनि न वर्त्तते वक्तुमशक्येत्यर्थः। अत एवाकृतौ गुणाः 'यत्राकृतिस्तत्र गुणा' इति सामुद्रिकाणां या सारमुद्रणा सिद्धा