SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः / वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः // 1 // अधिगत्येति / अथ मोचनानन्तरं सद्विजः पक्षी विप्रच, 'दन्तविप्राण्डजा द्विजा' इत्यमरः / जगत्यधीशरात् चयापतेः भुवनपतेश्च 'जगती भुवने मायामिति विश्वः। पुरुषोत्तमात् पुरुषश्रेष्ठात् विष्णोश्च ततः तस्मात् प्रकृतान्नलात् अन्यत्र प्रसिद्धाक्ष मुक्ति मोचनं निर्वाणश्च अधिगत्य प्राप्य आनन्दो बलामपि न गोचरः वक्तुमश. क्यः, 'यतो वाचो निवर्तन्त' इस्थादेरवाङ्मनसगोचरश्च तमानन्दं परमानन्दन अविन्दतालमत, विदेर्लाभार्थात् 'कभिप्राये क्रियाफल' इत्यात्मनेपदं, 'शे मुचादी. नामिति नुमागमः / अनाभिधायाः प्रकृतार्थमात्र नियन्त्रगादुभयश्लेषानुपपत्तेदा. न्तरानवकाशाल्लक्षणायाश्च मुख्यार्यबाधमन्तरेणासम्भवात् ध्वनिरेवायं, ब्राह्मणस्य विष्णोर्मोधानन्दप्राप्तिलक्षणार्थान्तरप्रतीतेन श्लेषः प्रकृताप्रकृतोभयगतः / अस्मिन सर्गे एकशतश्लोकपर्यन्तं वियोगिनीवृत्तम् / 'विषमे ससना गुरुः समे सभरा लोऽय गुरुर्वियोगिनीति लक्षणादिति संक्षेपः॥१॥ तदनन्तर वह पक्षी ( हंस ) उस पुरुषश्रेष्ठ भूपति नलसे छुटकारा पाकर वचनके भी ( 'अपि' ) शब्दसे मनके भी भविषय अर्थात् अनिर्वचनीय आनन्दको पाया ( पक्षा० - वह ब्राह्मण जगदीश श्रीविष्णु भगवान् से मुक्ति ( तथा मुक्ति-साधनभूत ज्ञान ) को पाकर अनिर्वचनीय भानन्दको पाया) // 1 // अधुनीत खगः स नकधा तनुमुत्फुल्लतनूरुहीकृताम् | करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती // 2 // अधुनीतेति / स खगो हंसः उत्फुखतनूरुहीकृतां नृपकरपीडनादुबुदय पतनी. कृतां 'पतञ्च तनूसहमित्यमरः / तनुं शरीरं नकधा, नअर्थस्य सुम्सुपेति समासः। नत्रसमासे नलोपप्रसनः / अधुनीत धूतवान् / धूमः यादेलङिति तक , 'धादीनां हस्व' इति हस्वः / किञ्च करयन्त्रणेन नृपकरपीटनेन दन्तुरे निम्नोन्नतमध्यप्रदेश पवती पक्षमूले 'स्त्री पचतिः, पक्षमूलमि'त्यमरः, धन्चुपुटेन नोटिसम्पुटेन ब्यलिखत् विलेखनेन ऋजूचकारेत्यर्थः / एतादेः श्लोकचतुष्टयेषु स्वभावोचिरलङ्कारः॥२॥ वह पक्षी (हंस ) फुलाये गये रोमोंवाले शरीरको अनेक प्रकारसे कँपाया तथा ( नलके ) हाथ के द्वारा दबनेसे दन्तुरित ( उच्चावच ) मध्य मागवाले पङ्खमूलोको चोंचसे खुनलाया // 2 // अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमध्रिणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् // 3 // 6 नै
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy