SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। 75 विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षणः 1 / / ___ अथ भार्यामुद्दिश्य विलषति-मदत्यादिन / हे प्रिये ! मद्यमिमे मर्थे 'अर्थेन सह नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्' तयोः सन्देशमृणालयोः वाचिकबिसयोः मन्थरस्तस्प्रेषणे विलम्बितप्रवृत्तिः प्रियः कियरे देशे वतंत इति श्वया उदिते उक्त पृष्टे सतीत्यर्थः। अथ प्रश्नानन्तरं रदतः अनिष्टोच्चारणाशक्त्या अणि विमुञ्चतः पक्षिणः इतो गच्छतो गतान्विलोकयन्स्यास्तव स क्षणः स कालः कीदृग्भबिता भविष्यति ? वज्रपातप्राय इति भावः / कर्तरि लुट // 137 // __हे प्रिये ! मेरे (इसीके) लिए सन्देश ( प्रियासे जाकर इस प्रकार कहना ऐसी मेरी ( हंसकी ) आशा) तथा मृणाम (मुझ हसीके लिये मक्ष्य कमलनाल) के विषय में आलसी मेरा ( हसीका ) प्रिय ( हंस ) कितनी दूर है ?" ऐसा तुम्हारे कहने पर रोते हुए ( मेरे सहचर ) पक्षियों को देखती हुई तुम्हारा बह समय कैसा होगा ? अर्थात् अनिर्वचनीय दुःख. प्रद होगा / [ अथवा-'मेरे ( हंसीके ) लिए मृणालों को लाना' ऐसे मेरे ( हंसीके ) सन्देश ( यहांसे जाते समय कहे गये वचन ) में आलसी...... ] // 137 / / कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः / वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा / / 138 / / कामिति / हे विधातः! प्रियायाः वरटायाः शैत्यमृदुरवशिल्पिनस्ताहक तदङ्ग शैत्यमार्दवनिर्माणकात्तव पाणिपङ्कजात्पङ्कजमृदुशिशिरात् पाणेरिस्यर्थः / मयि विषये वल्लभया सह वियोचय से इत्येवंरूपा अतएव ललाटं तपन्ति दहन्तीति ललाटन्त. पानि 'असूर्यललाटयोद्देशितपोरिति खलप्रत्ययः, 'अर्दिषदित्यादिना मुमागमः तानि निष्ठुराणि कर्णकठोराणि चाक्षराणि यस्याः सा लिपिरचरविन्यासः कथं निर्गता निःसृता? अत्रकारणात् विरुद्ध कार्योत्पत्तिकथनाद्विषमालङ्कारभेदः 'विरुद्ध कार्यस्योत्पत्तियंत्रानर्थस्य भावयेत् / विरूपघटना वा स्याद्विषमालंकृतिमते'ति // हे ब्रह्मन् ! प्रिया शीतलता तथा कोमलताके शिल्पी ( रचयिता-निपुण कारीगर ) तुम्हारे हस्तकमलसे 'तुम प्रियासे विरह पावोगे' ऐसा ललाटको तपानेवाला कठोर अक्षर का लेख कैसे निकला ? [ शीतलता तथा कोमळताको चतुर कारीगर तुम्हारे स्वयं मो शीतल तथा कोमल करकमलसे शीतल तथा कोमल वस्तु को ही सृष्टि होना उचित था, न कि तद्विपरीत उष्ण तथा कठोर उक्तरूप सृष्टि होना] / / 138 // अपि' स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता। मुखानि लोलाक्षि ! दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि / / अपीति / अपि चेत्यपेरर्थः। अद्यास्मिन् दिने 'सघापरुदित्यादिना निपातः स्वयू. ध्यैः स्वसङ्घवरैहंसः कर्तृभिरशनिघतोपमं वज्रप्रहारप्रायं ममेसं वृत्तान्तम् अनर्थवात्ता 1. 'अयि' इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy