________________ परिशिष्टं तृतीयम् / प्रमाणानामुदाहरणानां च गद्यानामकाराविक्रमः। ... पृ० प० 'अक्ताः शर्करा उपदधति [ते.ब्रा. 3 12, 5. 12] 4 22 अज्विधौ भयादीनामुपसङ्ख्यानं नपुंसके कादिनिवृत्त्यर्थम् / "अणुदित्सवर्णस्य चाप्रत्ययः': [पा. सू. 1 1 69] "अतद्गुणसंविज्ञानः पुनर्बहुव्रीहियंत्र प्रधानस्यैव कार्यान्वयः वर्तिपदार्थस्य तु तदुपलक्षणपरता" / अतिसर्गप्राप्तकालयोययं लोट् / ___ "प्रेषातिसर्गप्राप्तकालेषुकृत्याश्च पा.स. 3 3 16] 107 5 'अदग्धदहनन्यायः 269 22 "अदे गुणः” / [पा.सू. 1 1 2] 4 15 'अधिकृतो ह्यत्र वीररसः' 89 25 [पा.यो.द. 1 11] 32 16 "अनेकमन्यपदार्थे" [पा.सू. 2 2 24] 237 13 "अन्तरान्तरेण युक्ते" अन्ते वक्र इति न्यायाजीकरणात् 204 14, 216 2, 219 3 अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च // [वामनका.सू. 2 1 11] 1 24 अभावप्रत्ययालम्बना वृत्तिनिद्रा // [पा.यो द. 1 1.] 32 16 अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति / 279 29 अहार्थे कृत्यः " अर्हे कृत्यतृचश्च" * [पा.सू. 3 3 169] 112 22 "अवडू स्फोटायनस्य" [पा.सू. 6 1 123] 3 टि. 'अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" 139 10 "अवाद् प्रः” [पा.सू. 6 1 123] 3 11 "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति" [वा.प. साधनसमु. पृ. 8] 20 16 "अस्य गोद्वितीयेनार्थः” [महाभाष्यम् ] 4 8 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः // [पा.यो.द. 2 30] 32 1 'इश्तिपो धातुनिर्देशे" वार्तिकम् / पा.सू. 3 3 108 तमे] 4 टि 13 'इङ्गिताकारलक्ष्योऽर्थः सुक्ष्मम् / 318 13 "इवे प्रतिकृती" [पा.सू. 5 3 96] 297 11 "उर्ऋत्" [पा.सू 7 4 5] 5 2 'उपमानानि सामान्यवचनैः। [पा सू. 2 1 55] 78 23 "उपसर्जनोपमानः समासः" / 237 20 "कर्तृकरणयोस्तृतीया" [पा.सू. 2 3 18] 1 19