SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 239 यत्र तु इति / पूर्वत्र न्यूनगुणमिति यल्लोके प्रसिद्धं तदुत्कृष्टगुणमिति विवक्षित्वोपमानं परिकल्पितम् , उत्कृष्टगुणं च न्यूनगुणमित्युपमेयम् / यत्र तु द्वयोरप्यास्तामेकस्योत्कृष्टन्यूनगुणरूपतया न प्रसिद्धिस्तत्र का वार्त्तत्याशङ्कायामुक्तं स्तननिवेशहिमांशुबिम्बाद्योरेकस्य शुकचञ्चूपुटस्तिभ्याबन्धयोर्द्वयोरपि हि न प्रसिद्धिविपर्यासेनोत्कृष्टन्यूनगुणत्वं बोद्धव्यमपि त्वप्राकरणिकप्राकरणिकरूपतयेत्यर्थः / उत्कृष्टन्यूनगुणत्वम् इति कविविवक्षितम् / 5 तत एव इति / यतो लोकप्रसिद्धयवधीरणेन कविविवक्षावशत एवेयम् / गुणबाहुल्येनइति अर्थादुत्कृष्टगुणबाहुल्यकल्पनेन / कस्यचिद इति उपमेयरूपतयाऽप्रसिद्धस्य / उपमानरूपतया इति कविविवक्षितया / उपमेयस्य इति लोकप्रसिद्धया / प्रत्ययाभावाद् इति एकत्र तृतीयाया अपरत्र तु प्रथमायाः / चन्द्रेण इति करणभूतेन / उपमीयते इति उपमितिक्रियासम्बन्धित्वेन परिच्छिद्यते कविना का / उपमीयते इत्यस्य 10 व्याख्यानान्तरमाह चन्द्रसमीपे वा इति / चन्द्रेण करणभूतेन मुखं समीपे क्षिप्यतेऽर्थाच्चन्द्रस्यैव समीपे इति / तत इति / ततोऽत्रेवादिरिति सम्बन्धः / भरणक्रिया इति। पुरस्कृतकर्तृकर्मसद्भावा हि भरणक्रिया भर्तृभर्तव्यतालक्षणं सम्बन्धं जनयित्वा तिरोभवति / ततस्तत्सम्बन्धसद्भावादित्यर्थः। उभयोपादानम् इति सूत्रे। साधारणधर्मप्रत्ययम् इति शाब्दम् / उपमानेन 15 इति लोके प्रसिद्धेन / लोकप्रसिद्धस्य उपलक्षणत्वाच्च केनचित् कस्यचिदपि समत्वापादानमित्यर्थः / उपमानोपमेयनियमस्तु इति / समत्वकल्पने ह्युत्कृष्टन्यूनत्वयोरभावात् कथमुपमानोपमेयव्यवस्थेत्याशङ्कायामुक्तम् / न केवलं गुणबाहुल्यं कल्प्यते तदुत्कर्षापकर्षावपि कल्प्येते इत्यर्थः / उपमानसमता इति / लोकप्रसिद्धेन हिमांशुबिम्बादिनोपमानेनेत्यर्थः / नारङ्गकम् इति नारङ्गप्रतिकृतिर्वस्त्रम् / सूत्र इति स्तिभ्याबन्धात् / वलिरहितः इति 20 अविषमः / लक्षणया इति मर्मरशब्दो बाधितशुष्कपत्रध्वनिलक्षणस्वार्थः स्वार्थगतमुच्चनीचत्वादिवैषम्यरहितत्वं कर्कशत्वं च लक्षयन् तत्सदृशसमत्वकर्कशत्वयुक्तं रोमभेदं लक्षयतीत्यर्थः / उपमानाद् इति उपमितेः / व्यतिरेकम् इति भेदं पृथग्भावमसम्बन्धमिति यावत् / द्योत्यमानेन साम्यलक्षणेनार्थेन सम्बन्धमुभयत्राऽपि श्रुत्यैव प्रतिपादयन्तीत्यर्थः / तेन तत्सद्भावे श्रौती। कमलमिव मुखमित्यादौ हि कमलादिसदृशं मुखादि प्रतीयत इति 25 1. उपमीयते...माह / अयं पाठो नास्ति ग. 1. पुस्तके // 2. -समीपे इति ग. 1 // 3. उपमानेनेत्यर्थः / ग. 1 // 4 लोक -क. ग. 2 / लोके इत्यारभ्य उपमितेः इत्यन्तः पाठो नास्ति ग. 1 पुस्तके // 5. सूत्रं तन्तुः / तत इति / ग. 2. // 6. समं बंध-ग. 2. // 7. तेन तत्...न विरोधः / अयं पाठः ग. 1. पुस्तके न दृश्यते / तेन तद्भावे श्रौती...ग. 2 //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy