SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 225 द्विट् चित् वित् दिक् / तृट् रु[ऋक् दृक् कृत् / / हस्वद्विस्वरः / गीः श्री/ः स्त्री हीीः / नूः सूर्षुः पूर्भूः / / दीर्घद्विस्वरः / द्विट चिद्वित् दिक् स्रुक् युक् भुक् रुक् / शुक् युत् मुक् मुत् तृट् ऋक् दृक् कृत् // हस्वत्रिस्वरः / या वा मा भामा गीः श्रीींर्धीः स्त्री। सूः पूर्भूः धुर्मे वे मे ते मे // दीर्घचतुःस्वरः। 5 शीस्त्रीरुक्ते मेनौः शीर्वा माभा-कामाधूर्माया / धावेमुन्मेनाविच्छक्ते पूर्वा धूर्मा धानौः सामा // प्रतिव्यञ्जनविन्यस्तस्वरः / सस्रुरक्तमनः शर्वमभजः कमधर्मय / धव मन्मनवच्छक्तपर्वधर्मधनः सम // सएवापास्तसमस्तस्वरः / कं सुखहेतुं शर्वमीश्वरमर्थात्वमभजः / अस्य विष्णोर्यो धर्मस्तं याति यस्तस्य 10 सम्बोधनम् / धवः भर्त्ता पृथिव्या इत्यर्थः / मन्मनं मनोज्ञं वदतीति विचि मन्मनवत् / नरिति नर। माभा सा शीहीः स्त्रीधामा माधास्त्री गीर्वया वामा / मावाया त्वं श्रीः का नामा माना कानोर्मे सा भामा / अष्टदलं पद्मम् / इत्थं वा वामा भामा कामा सामा यामा धामा नामा धामा / वामे भामे कामे सामे यामे धामे नामे धामे / / एवम् वामा याते यामाधामे धामाका श्री: कामासा धीः / सामा नास्त्री नामावे भीमा मे त्वं मे मा मे नौ में [नौर् ] // मा भाजूम॒स्रः का धामा माधा वेधीर्मीः स्त्रीवामा / मावा श्रीहीगीर्या नामा माना त्वं मे नौः सा भामा // चतुर्दलं पद्मम् / शीर्मा गीर्मा श्रीर्मा धीर्मा द्यौर्मा हीर्मा भीर्मा जूर्मा / तुर्मा सूर्मा पूर्मा भूर्मा मूर्मा यूर्मा नौर्मा - - // षोडशदलं पद्मम् / माया माशीर्गीर्वेमेनायायानामे श्रीर्दीस्त्वं धाभामा / माभाधा शीर्गीर्वा वेधाकाका काधा वे श्री(म मेधा मा / माधामे स्त्री ही ष्षुिः सूस्सूः सूः पूर्वायुन्मुग्मासा वामा मावासा स्त्री हीमें मामे ते ते ते मे मा युग्मुद्भाऽयामा // अष्टदलं पद्मम् / / या शीर्गीः श्री धीर्भामा स्त्री हीीर्मुसु‘सूर्षुः पूर्वा मा उक् स्रक् युग् भुग् रुक् / शुक् सा नृट् द्विट् युत्कुत्कामा चिद्विन्मुग्दिक्ते मे मेनाया वेधा त्वं साधौः सूर्तीः शुक् // वामे चक्रम् | 30
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy