SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 207 125436 / 143256 / 145236 / विकल्पैः प्रतिपादं भवद्भिरुत्तरोत्तरपादविकल्पेचाहन्यमानेषु सप्तदशाक्षरायां जातौ भूयांसः / पृथ्वीच्छन्दस्येव वा सदृशप्रस्तारैश्चतुर्भिविकल्पैः- 123456 / 1.25436 / 143256 / 145236 / अल्पीयांसस्तर्णकश्लोकाः समुत्पद्यन्ते / तर्णकश्लोकत्वं च तुल्यत्वाद् दुरुपपादं धेनुश्लोकश्च पृथग न भवति / सम्बोधनाग्रगे पदपञ्चकेऽपि तावद्भय एव प्रस्तारेभ्य एकोनविंशत्या / 12345 / 5 12346 / 12354 / 12356 / 12435 / 12463 / 12634 / 12635 / 12643 / 13245 / 13246 / 13254 / 13256 / 13264 / 13265 / 13524 / 13526 / 13562 / 13625 / तथैव चतुर्दशाक्षरायां जातौ बहवः / पदत्रयेऽपि विंशतः प्रस्तारेभ्यो विसदृशप्रस्तारैः पञ्चभिः 123 / 124 / 126 / 132 / 135: विकल्पैरष्टाक्षरायामल्पतराः / पदद्वयेऽपि पञ्चभ्यः प्रस्तारेभ्यो विसदृशविकल्पद्वयेन 10 12 / 13 / पञ्चाक्षरायामल्पतमाश्च भवन्तीति षट्कपञ्चकत्रिकद्विकयोगा नाङ्गीकर्तुमुचिताः, पारिशेष्याच्च पदचतुष्टययोग एवोपादातुं न्याय्यः / तत्राऽपि च षष्टेरुचीयमानेवेकादशाक्षरायां जातौ विसदृशप्रस्तारेष्वेकादशसु 'रोनराविह रथोद्धता लगौ' इति रथोद्धतायां च सदृशप्रस्तारेश्वष्टसु सम्भवत्सु / हरयुक्तोऽन्तरे वर्णे x क प क्ल प्ला (x ख - फा )दिभिः कचित् / 15 लघुताऽशेषभाषासु निर्दिष्टा पूर्वसूरिभिः / / इत्युक्तेन न्यायेन पूर्वस्मिन्नेकत्रोत्तरस्मिन् द्वैयोलघुतायां विधीयमानायां दशसु दशसु 1234 / 1235 / 1243 / 1264 / 1265 / 1324 / 1325 / 1352 / 1356 / 1426 / 3251 / 3261 / 3451 / 3461 / 5231 / 5431 / 623.1 / 6251 / 6431 / 6751 / विकल्पेषु पादं पादं प्रतिकृतपदेषूत्तरोत्तरं 20 चाहतेष्वयुतमयुतं तर्णकश्लोकाः समुत्पद्यन्ते / प्रस्तारादिपरिज्ञानार्थं च पूर्ववदेव विकल्पानामङ्कानां च विन्यासः / केवलं पूर्वत्र प्रथमा तृतीयचतुर्थपादविकल्पेषु येऽङ्कास्तानत्र प्रथमद्वितीयतृतीयपादविकल्पेषु चतुर्थपादविकल्पे च प्रथमे शून्यं द्वितीये सहस्रमेकमेवं दशमे नवसहस्राणि यावद्विन्यस्येत् / ततश्च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिदेश्या / यदत्र च चतुर्थ विकल्पजालं तत्तेनैव क्रमेण लोष्ठे दत्ते प्रस्ताय स्थितेन च 25 सहस्रणाहन्तव्यमेकेन च विभाज्यमिति // अत्र हि इत्यादि / 'म्नौ भनौ यौ यः प्रकृत्यां स्वरमुनितुरगैः कीर्त्तिता स्रग्धरयम्। तत्र च पदनवकादियोगेषु क्रमेण क्रमव्युत्क्रमाभ्यामङ्गीक्रियमाणेषु समुत्पद्यमानैः सदृशैरसद. 1. 1326 // 2 3261 / 3461 //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy