SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके निन्दायाः स्तुतेर्वा प्राधान्येनोविवक्षा तदा ध्वनावेवान्तर्भावः / यथा दर्शितं प्राक् ‘कथमवनिप' इति / 'हे हेलाजित-' इति च / इतरथा तु गुणीभूतव्यङ्ग्यतैव / यथा किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः / गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः // अत्र व्यङ्ग्यं यत् स्तुत्यात्मकं तेन वाच्यमेवोपक्रियते / यत्तूदाहृतं केनचित् आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं - जाता सम्प्रति साम्बुराशिरशना जाया कुलोद्भूतये / ... पूर्णे वर्षशते भविष्यति पुनः सैवाऽनवद्या स्नुषा, युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले // इति / - तदस्माकं ग्राम्यं प्रतिभात्यत्यन्ताऽसभ्यस्मृतिहेतुत्वात् / का चाऽनेन स्तुतिः कृता / त्वं वंशक्रमेण राजेति हि कियदिदम् / इत्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्यु पेक्ष्यैव / भावालङ्कारेऽपि एकाकिनी यदबला'इत्यादौ वाच्यत्यैव प्राधान्यमिति गुणीभूत15 व्यङ्ग्यतैव / सङ्करालङ्कारेऽपि यदालङ्कारोऽलङ्कारान्तरच्छायामनुगृह्णाति तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् / यथा-परस्परोपकारेणेति सङ्करप्रकारे / / अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् / तमेव सर्वपापेभ्यो लज्जा मातेच रक्षति // .. अत्रास्य शुभमशुभं वा भवतु मम तावत् परिपोषोऽस्त्विति तृष्णाबुद्धिः, विपरीता तु 20 लजाबुद्धिरुत्प्रेक्ष्यते इति प्रतीयमानोत्प्रेक्षा छायामनुगृह्णात्युपमा, न तु पृथगैसावलङ्कारः / __ अनेकालङ्क्रियोल्लेखे इत्यलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् / यथा शशिवदना सितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् / गगनजलस्थलसम्भवहृयाकारा कृता विधिना // अत्र सन्देहसंकरे शशी वदनं, शशीव वा वदनमस्याः इत्यादिरूपकोपमयोः समं 25 प्राधान्यम् , एकत्र निश्चयाभावात् / अथानुग्राह्याऽनुग्राहकभावसङ्करे वाच्योपसर्जनीभावेन व्यङ्गयस्य व्यवस्थानं, तदा सोऽपि ध्वनिविषयोऽस्तु, न तु स एव ध्वनिरिति शक्यं वक्तुम् / यथा १न वा वि-ग // 2. अनुग्रहः आत्मोपकारत्वेनाऽत्र परिग्रहः // 3. अनुग्राहिका // 4. प्रतिभामात्र न तु लब्धप्रतिष्ठाम् / / 5. उपमा / / 6. अपि तु नरसिंहन्यायेनाऽनुग्राह्याऽनुग्राहकलक्षणमलंकारान्तरमेव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy