________________ 10 दोषदर्शनम् - प्राणेश्वर-इति / अत्रे उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्तालतावेष्टितत्वप्रतीत्यर्थं मुक्तानामेव हार इत्यवधारणार्थो मुक्ताशब्दः / यत्र पुनरेष विशेषो न विवक्ष्यते न तत्र मुक्तापदमाबध्यते / यथा 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ / अत्रापि प्रपातपानीयसादृश्याय तारत्वपरिवर्तुलत्वादि विवक्षितमिति चेत् तर्हि तत एव तदवगतेर्न मुक्तापदेन किञ्चित् प्रयोजनम् / प्रायशः इति। विदग्धजनमनोविलोभनक्षमकन्यारत्नोपमानभावेन मालाया उपादानादुत्कृष्टपुष्पग्रन्थिमत्त्वावगमाय पुष्पपदप्रयोगः / एतदविवक्षायां तु न प्रयुज्यते / यथा मालाकार इवाराम इति / त्यज करिकलभ-इति / करिणीप्रेमानुबन्धक्षमताप्रतिपादनायात्रोपयुज्यते कलभस्य प्रौढकाररूपारोप इति / तत्प्रतिपादनाय करिपदोपादानम् / यत्र तु नैतद्विवक्षितं न तत्र करिपदप्रयोगः। यथा सोऽयं गुणः सकल एव कुमारिलस्य ब्रूते विवादपदवीषु यदस्मदादिः / दिग्दन्तिदन्तदलितासु वनस्थलीषु -- लम्बेषु वर्त्मसु सुखं कलभाः प्रयान्ति // इति / गामउडो इति ग्रामकूटः / चित्रहेतौ इति / कारणस्य शीघ्रकारिता प्रतिपादयितुं 15 कार्यस्य पूर्वमुक्तेराश्चर्यहेतुर्यत् काव्यं तत्रेत्यर्थः। यदि वा चित्रणम् इति चित्र्यतेऽनेनेति वा चित्रशब्देनालङ्कारः प्रतिपाद्यते। स चात्रातिशयोक्त्यादिस्तल्लक्षणे हेतौ सतीत्यर्थः / स्वपिति इति निद्राति / स्वपिमि इति कामये / व्यवहार इति व्यवहारश्चेष्टा / आकारः स्वाभाविक रूपम् / कृत्रिमं तु वेषः / वचनं भाषणम् / किंविषयाणां व्यवहारादीनामित्याह-देश -इत्यादि / देशो मध्यदेशादिरार्यानार्यादिभेदभिन्नः / कुलं गोत्रं भरतादिकं स्वप्रभवाणां 20 व्यपदेशहेतुः / देवदैत्यादिकमिति तु अन्ये / जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा / विद्या शास्त्रज्ञत्वम् / वित्तं धनम् / वय. शैशवादिकम् / स्थानं पदमधिकारः / पात्राण्युत्तममध्यमादीनि भरतादिनिरूपितानि / ___ व्यवहाराकारवेषवचनानाम् इति देशादिभिः प्रत्येकमभिसम्बध्यते / तेन देशे व्यवहारस्य वा आकारस्य वा वेषस्य वा वचनस्य वा अनौचित्यं ग्राम्यतेत्ययमर्थो जायते / 25 एवं कुलादौ योज्यम् / तत्र कन्यकुब्जाचार्यदेशे दारुणो व्यवहारः भयङ्कर आकार उद्धतो वेषः परुषं वचनमनुचितम् / म्लेच्छेषु त्वेतदेवोचितम् / तथा ग्रामीणेषु यदुचितं 1. हारशब्दात् // 2. प्रथि-ख. ग. //