________________
॥७॥
नमोत्थुणं
॥
नमोत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं
पुरिसुत्तमाणं-पुरिससीहाणं-पुरिसवर पुण्डरीयाणं पुरिसवर गंधहत्थीणं लोगुत्तमाणं-लोगनाहाणं-लोगहियाणं-लोगपईवाणं लोगपज्जोयगराणं
अभयदयाणं-चक्खुदयाणं-मग्गदयाणं-सरणदयाणं-जीवदयाणं बोहिदयाणं
धम्मदयाणं - धम्मदेसियाणं-धम्मनायगाणं-धम्मसारहीणं
धम्मवरचाउरंतचक्कवट्टीणं दीवोताणं सरणगइपइट्ठाणं
अपडिहयवरनाणं-दसणधराणं-वियट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं
बुद्धाणं बोहियाणं मुत्ताणं मोयगाणं
सव्वन्नूणं सव्वदरिसीणं सिव-मयल-मरुय
मणंत मक्खय मव्वाबाह मपुणरावित्ति-सिद्धिगइनामधेयं
ठणं-संपत्ताणं नमो जिणाणं जिअभयाणं ॥
॥6॥