SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने चतुर्थोद्देशके गाथा १ परिग्रहारम्भत्यागाधिकारः अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते - उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसम्बन्धः- तीसरा उद्देशक कहा जा चुका अब चौथा उद्देशक प्रारम्भ किया जाता है । इसका सम्बन्ध यह है अनन्तरोद्देशकेऽध्ययनार्थत्वात्स्वपरसमयवक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीर्थिकानां कुत्सिताचारत्वमुक्तमिहाऽपि तदेवाभिधीयते । तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्य्यनुयोग-द्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् - पूर्व उद्देशक में, प्रथम अध्ययन का अधिकार होने के कारण स्वपरसमयवक्तव्यता कही गयी है, वही इस उद्देशक में भी कही जाती है । अथवा अनन्तर उद्देशक में अन्य तीर्थियों का कुत्सित आचार कहा गया है, वही यहां भी कहा जाता है। इस सम्बन्ध से अवतीर्ण इस उद्देशक के उपक्रम आदि चार अनुयोग द्वारों का वर्णन करके सूत्रानुगम में सूत्र का उच्चारण करना चाहिए । वह सूत्र यह हैएते जिया भो ! न सरणं, बाला पंडियमाणिणो । 1हिच्चा णं पुव्वसंजोगं, सिया किच्चोवएसगा। ॥१॥ छाया - एते जिताः भोः । न शरणं बालाः पण्डितमानिनो । हित्वा तुं पूर्वसंयोगं सिताः कृत्योपदेशकाः ॥ व्याकरण - (एते) सर्वनाम, पूर्वोक्त अन्यतीर्थियों का बोधक (जिया) अन्यतीर्थी का विशेषण (भो) सम्बोधनार्थक अव्यय (न) अव्यय (सरणं) अन्यतीर्थी का विशेषण (बाला पंडियमाणिणो) अन्यतीर्थी के विशेषण (हिच्चा) पूर्वकालिक क्रिया (णं) अव्यय (पुव्वसंजोगं) कर्म (सिया किच्चोवएसगा) अन्यतीर्थी का विशेषण । अन्वयार्थ - (भो !) हे शिष्यों । (एते) ये अन्य तीर्थी (जिया) काम क्रोध आदि से जीते जा चुके हैं (न सरणं) अतः ये लोग अपने शिष्य की रक्षा करने में समर्थ नहीं है । (बाला) ये अज्ञानी हैं तथापि (पंडियमाणिणो) अपने को पण्डित मानते हैं । (पुवसंजोगं हिच्चा) ये लोग अपने बान्धव आदि पूर्वपरिग्रह से सम्बन्ध छोड़कर (सिया) दूसरे परिग्रह और आरम्भ में आसक्त हैं। (किच्चोवएसगा) ये लोग गृहस्थ के कृत्य का उपदेश करते हैं। भावार्थ - ये अन्यदर्शनी काम क्रोधादि से पराजित हैं, अतः हे शिष्य ! ये लोग संसार से रक्षा करने में समर्थ नहीं हैं। ये लोग अज्ञानी हैं, तथापि अपने को पण्डित मानते हैं, ये लोग अपने बन्धु बान्धवों से सम्बन्ध छोड़कर भी परिग्रह में आसक्त रहते हैं तथा गृहस्थ के कर्तव्य का उपदेश देते हैं। टीका - अस्य चानन्तरसूत्रेण सहायं सम्बन्धः तद्यथा, अनन्तरसूत्रेऽभिहितं- 'तीर्थिका असुरस्थानेषु किल्बिषिकाः जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गः, परम्परसूत्रसम्बन्धस्त्वयम्-आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपि बुध्येत- यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गः कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति एवमन्यैरपि सूत्रैः सम्बन्ध उत्प्रेक्ष्यः, तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते 'एते' इति, पञ्चभूतैकात्मतज्जीवतच्छरीरादिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च जिता अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च, भो ! इति विनेयामन्त्रणम् एवं त्वं गृहाण यथैते तीर्थिकाः असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवितुमर्हन्ति न कञ्चित् त्रातुं समर्था इत्यर्थः, किमित्येवं यतस्ते बाला इव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद् यत् किञ्चनकारिणो भाषिणश्च तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन, इति, क्वचित् पाठो 'जत्थ बालेऽवसीयइत्ति, यत्र अज्ञाने बालः अज्ञो लग्नः सन् अवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित् त्राणायेति । यच्च तैर्विरूपमाचरितं तदुत्तरार्धेन दर्शयति- हित्वा त्यक्त्वा णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्वजनादिभिः संयोगस्तं त्यक्त्वा किल वयं निःसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिता:- बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं-करणीयं 1. जहित्ता चू. ।
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy