________________
मयोध्या का इतिहास।
अयोध्या माहात्म्य ।
कलिकाल सर्वंश भगवान् श्रीमद हेमचन्द्रोचार्य कृत- “त्रिषटिशलाका पुरुषवरित्र प्रथमपर्व, सर्ग २, श्री आदीश्वर चरित्र स उद्धृत । विनीता साध्वमी तेन विनोताख्यां प्रभो परीम् । निर्मातुश्रीदमादिश्य मघवात्रिदिवं ययौ ॥११॥ बादश योजना यामां नव योजनबिस्तृताम् । अयोध्येत्यपराभिरख्यां विनोनां सोऽकरोत्पीम्११२ तां च निर्माय निर्मायः पूरयाणस यक्षराट । अक्षय्यवस्त्र-नेपथ्य-धन-धान्य निरंतर ॥९१३॥ अयोध्योनाम तत्रास्नि नगरी लोक विश्रना । मनुना मानवेन्द्रण परैव निमिता स्वयम् ॥ अायता दशच.दूय योजनानि महापरी । श्रीमती त्रीणि विस्तोर्णा नानो संस्थान शोभिता ।
-बाल्मो०- रा०- बा - का० । परमधिशदयोध्या मैथिली दर्शनीनाम |
-रघुबंश १० सगे ७६ श्लोक।