________________
अयोध्या का इतिहास ।
[३]
-
॥श्री तीर्थवृत्तांत । तीर्थमाहात्म्य ॥
6 सुवर्णवर्ण गजराजगामिनं
पलंबबाहु मुविशाललोचनं । नरमरेंद्र स्तनपादपंकजं -
नमानि भक्त्या ऋषभं जिनोत्तमन् ॥३॥ श्रीमवृषभसवज्ञ अषभांक वणरुक् । जादेवाधिदेवाहन्नाभिराजेन्द्रनन्दनः ॥७॥ युगस्यादी त्वयायेन ज्ञानत्रय युते नयत् । जनन्या मरुदेव्यश्च पावनं जठरं कृतं ॥८॥
तो दम्यत्यौ तदा तत्र भोग कर मतां गतौ भोगभूमि श्रियं साक्षाच्च कृतर्वियुताबपि ६॥९
श्री ऋषभदेव जो ( अ.दिना.) के माता पिता मक. देवी और नाभिरा जा इसमें भोगभूमि से युक्त होने पर बड़े आनन्द ले रहे। तस्या मलेकृते पुण्ये देशे कल्याङधि प्राप्यये । तत्पुण्यै मुहुराहत: पुरहूतः पुरीं दधात् ॥६६॥१०