SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ इति न विस्मरणीयम्, अन्यथा कश्चिदपि शब्दः कयाऽपि अपेक्षया कुण्डलितः कर्तुं शक्यः । (१०) (१) कलापविजयः, कञ्चनविजयः, कलधौतविजयः, कलापूर्णविजयः। (२) हीरेनः, जीगरः, पृथ्वीराजः, चिरागः । (३) विनयः, विवेकः, व्युत्सर्गः, अव्यथा । (४) मतिः, स्मृतिः, वासना, अविच्युतिः । (५) धारणा, ध्यानं, ध्येयः, समाधिः । (६) नाम, स्थापना, फलभेदः, सङ्ख्या । (७) दमनं, प्रवर्तनं, पालनम्, अनुपालनम् । (८) प्रवृत्तिः, निवृत्तिः, पालनं, वशीकरणम् । (९) मन्त्रः, तन्त्रं, क्रिया, शरणम् । (१०)शक्तिः, व्यक्तिः, चेष्टा, पराक्रमः । • प्रश्न ३ : अधोलिखितस्य प्रत्येकवाक्यस्य चतुर्थ्यः विकल्पेभ्यः अभिसत्यविकल्पं (सत्य-विकल्पस्य सन्मुखं) V चिह्नं कृत्वा पृष्टाङ्कः लिख्यताम् । (१०) (१) यस्य मानसे अभयाऽवतरणं न सञ्जातं सः... (A) मोक्षाशां त्यजतु । (B) साधुत्वात् भ्रष्टः । (C) श्रद्धानयनाशां मा विदधातु । (D) भक्त्याशां परिहरतु । (२) सामायिकादिकं स्वस्थाने श्रेष्ठमस्ति, किन्तु भगवद्विनयः... (A) साधुत्वसहितेन साधुनैव कर्तुं शक्यः । (B) स्तवनानि गायं गायमेव भक्तेन कर्तुं शक्यः । (C) गृहस्थैस्तु पूजाद्वारा एव कर्तुं शक्यः । (D) साधकैस्तु ध्यानद्वारा एव कर्तुं शक्यः । (३) भगवति प्रेम्णि प्रादुर्भूते एव... (A) स्वात्मनि वास्तवं प्रेम शक्यम् । (B) अन्तःस्थितः परमात्मा अभिज्ञास्यते । (C) सर्वं विश्वं प्रेममयं भविष्यति । _' (D) जगतां सर्वजीवेषु प्रेम प्रादुर्भविष्यति । ***** कहे कलापूर्णसूरि - ४) ३८० ***************************** कहे
SR No.032620
Book TitleKahe Kalapurnasuri Part 04 Hindi
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherVanki Jain Tirth
Publication Year
Total Pages420
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy