________________
૮૮
डिमाषडिवन्नाणं० गाहा । पडिमापडिवण्णा उडुबद्धे एकैकं अहोरतं एगखेत्ते अच्छंति । अहालंदिया पंच अहोरताई. एगखेत्ते अच्छेति । जिणकप्पिया मासं । सुद्धपरिहारिया एवं चेव । थेरकप्पिया णिव्वाघातेण मासं, वाघाए ऊणं वा अतिरिक्तं वा मासं ॥१०॥
'ऊणाहरित मासा, एवं थेराण अट्ठ णायव्वा ।
इयरे अट्ठ विहरिजं, णियमा चत्तारि अच्छंति ॥ ११ ॥
ऊणातिरित्त मासा० गाधा । ' इयरे णाम' पडिमा पडिवण्णया अहालंदिया एते एवं रितित्ता उउबद्धे कहिं पुण ठातव्वं वासारत्तिया चत्तारि मासा सव्वे वि अच्छति एगखेत्ते ॥११॥ आसाढ पुण्णिमाए, वासावासं तु होति ठायव्वं । मग्गसिरबहुलदसमी जाव एकम्मि खेत्तम्मि ॥ १२ ॥
आसाढपुणिमा वासावासेसु होति ठातव्वं० गाधा । आसाढपुण्णिमाए वासावासं ठातव्वं ॥१२॥ बाहि ठिया बसमेहिं, खेत्तं गाहेतु वासपाओग्गं ।
पं कठवण, सावणसुद्धस्स पंचाहे ||१३||
बाहि ठिया सभेधि० गावा । 'बाहि ठिय' त्ति जत्थ आसाढमासकप्पो कतो तत्थ दसमीए आरम्भ जाव आसाढमासपण्णरसी ताव वासावास पाउग्गे खेत्ते संथारय- डगलग-छार-मल्लगादी गेव्हंता वसभा भावेंति य खेत्तं साधुभावणाए । ततो आसाढपुण्णिमाए वासावासपाउग्गे खेत्ते गंतुं आसाढ चाउम्मासि पडिक्कमंति, पंचहिं दिवसेहिं पज्जोसवणाकप्पं कहेंति, सावणबहुलस्स पंचमीए पज्जोसवेंति । अह बाहिहि वसमेहिं ण गहिताणि छारादाणि ताहे, कप्पं कहेंता चेव गेण्ंति मलगादीणि । एवं साढपुणिमा ठिता जाव मग्गसिरबहुलस्स दसमी ताव एगम्मि खेत्ते अच्छेज्जा तिष्णि वा दसराता । एवं तिन्नि पुण दसराता चिक्खल्लादीहिं कारणेहिं ॥ १३ ॥
एत्थ तु अणभिग्गहियं, वीसतिरायं सवीसतीमासं । तेण परमभिग्ग हियं, गिहिणातं कत्तिओ जाव ॥ १४॥
एत्थ उ० गाधा । 'एत्थ 'ति पज्जोसविते सवीसतिरायस्स मासस्स आरतो जति गिहत्था पुच्छंति - तुभे अज्जो ! वासारतं ठिता ? अध णो ताव ठाध ? । एवं पुच्छिएर्हि जति अभिवड्ढियसंवच्छरो जथ अधिमासतो पति तो आसाढपुण्णिमातो- वीसतिराते गते भण्णति 'ठिला मो' त्ति, आरतो ण कप्पति वोत्तुं 'ठिता मो' त्ति । अह इतरे तिष्णि चंदसंबच्छरा तेसु सवीसतिराए मासे गते भण्णति 'ठिता मो' त्ति, आरतो ण कप्पति वोतुं 'ठिता मो' त्ति ॥ १४॥ किं कारणं :
१ थेराण होंति णायध्वा प्रत्यन्तरेषु ॥ २ निशीथ चूर्णो " अहालंदिया विसुद्धपरिहारिया जिकप्पिया य " इति पाठः ॥ ३ एवं विहरिता प्रत्यन्तरे ॥ ४ वासावासेसु होति प्रत्य० । वासा. वासासु होति प्रत्य० । वासावासम्मि होति प्रत्य० ॥ ५° मीए जाब प्रत्यं ॥ ६ वासाण सुखदसमीप निर्युक्तिप्रत्यन्तरेषु ॥