________________
आणाए अणुपालित्ता अत्येगइया समणा णिग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिब्वायंति सव्वदुक्खाणमंतं करेंति, अत्यंगइया दोचेणं भवग्गहणेणं सिझंति जाव सव्वदुक्खाणमंतं करेंति, अत्यंगइया तच्चेणं भवग्गहणेणं जाव अंतं करेंति, सत्तट्ट भवग्गहणाई नाइक्कमति ॥२९॥
तेणं कालेणं तेणं समएणं समणे भयवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूर्ण समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ पज्जोसवणाकप्पो नामऽज्झयणं सअटुं सहेउयं सकारणं ससुत्वं सअत्थं सउभयं सवागरणं मुज्जो.२ उवदंसेइ त्ति बेमि ॥२९१॥
॥पज्जोसवणाकप्पा सम्मत्तो। अट्ठमज्झयणं सम्मत्तं ॥ एकिकाक्षरगणनाग्रन्थाप्रमानमिदमः- .. एकः सहस्रो द्विशतीसमेतः, लिष्टस्तया पोडशभिर्विदन्तु । कल्पस्य संख्या कथिता विशिष्टा, विशारदैः पर्युषणाभिधस्य ॥१॥
॥ ग्रन्थानम् १२१६॥