________________
कंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियबायालीससहस्सेहिं ऊणिया विइक्कंता इच्चाइयं ॥ १८५॥
सुमइस्स णं जाव प्पहीणस्स एगे सागरोवमकोडीसयसहस्से विइक्कते, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियवायालीससहस्सेहिं इच्चाइयं ॥ १८६॥
अभिनंदणस्स णं जाव प्पहीणस्स दस सागरोवमकोडीसयसहस्सा विइक्कंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियवायालीससहस्सेहिं इच्चाइयं ॥ १८७॥ .
___संभवस्स णं अरहओ जाव प्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा विइक्कंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इन्चाइयं ॥ १८८॥
. अजियस्स णं जाव प्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइक्कंता, सेसं जहा सीयलस्स, तिवासअद्धनवमासाहियबायालीसवाससहस्सेहि इच्चाइयं ॥ १८९॥
तेणं कालेणं तेणं समएणं उसहे णं अरहा कोसलिए घेउउत्तरासाढे अभीइपंचमे होत्था, तं जहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वक्कते जाव अभीइणा परिनिव्वुए ॥ १९०॥ तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं सव्वट्ठसिद्धाओ महाविमाणाओ तेत्तीससागरोमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए
१चउआसाढे च ॥ २ आसाढाहिं च ॥३जाव उत्तरासाढाहिं अणते अणुत्तरे निव्याघाते निरावरणे कसिणे पडिपुन्ने केवलवरनाणदसणे समुप्पन्ने, अभिडणा छ ।।