________________
पासे भगवं अणगारे जाए इरियासमिए जोव अप्पाणं भावमाणस्स तेसीइं राइंदियाइं विइकंताई चउरासीइमेस्स राइंदियस्स अंतरा वट्टमाणे जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खणं पुव्वण्हकालसमयंसि धायतिपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहि नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ ॥१५५॥ .
पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ट गणहरा होत्था, तं जहा-सुंभे ये अजघोसे य वसिढे बंभयारि य। सोमे सिरिहरे चेव वीरभद्दे जसे वि य॥१॥॥१५६॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण्णपामोक्खाओ सोलस समणसाहस्सीओ उकोसिया समणसंपया होत्था। पासस्स णं अरहओ० पुप्फचूलापामोक्खा
ओ अट्टत्तीसं अजियासाहस्सीओ उक्कोसिया अजियासंपदा होत्था। पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसद्धिं च सहस्सा उक्कोसिया समणोवासँगसंपया होत्था। पासस्स णं अरहओ० सुनंदापामोक्खाणं समणोवासिगाणं तिनि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । पासस्स णं अरहओ० अछुट्ठसया चोदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव चोदसपुवीणं संपया होत्था। पासस्स णं० चोदस सया ओहिनाणीणं, दस सया केवलनाणीणं, एक्कारस सया वेउब्बियाणं, अद्धट्ठमसया विउलमईणं, छ स्सया वाईणं, छ सया
१ जाव कम्मसेणनिग्घायणटाए अब्भुट्टिते विहरति, तस्स ण भगवओ अणुत्तरेण णाणेणं जाव फलपरिनिव्वाणमग्गेण अप्पाण छ ॥२०मए राइदिए अंतरा छ ॥३०सि धषपायव० कं ॥ ४ य मुंजघोसे च ॥५ वारीभदे ग-च-छ ॥६सुब्धयपामो० क-छ॥७चोयट्टि च ॥ ८०सगाणं संप० ग-च ॥