________________
समुप्पन्ने ४ विसाहाहि परिनिव्वुए ५॥१४८॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रनो वम्माए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहि नक्खत्तेणं जोगमुवागएणं आहारवकंतीए (पं. ७००) भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वकंते॥१४९॥ पासेणं अरहा पुरिसादाणीए तिण्णाणोवगए यावि होत्था-चइस्सामि त्ति जाणइ, चयमाणे न जोणइ, चुए मि ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव निययं गिहं अणुप्पविट्ठा जाव सुहं सुहेणं तं गम्भं परिवहइ ॥१५०॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दोच्चे मासे तच्चे पक्खे पोसबहुले तस्स णं पोसबहुलस्स दसमीपखणं नवण्ठं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं विहकताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं अरोगा अरोगं पयाया, जम्मणं सव्वं पासाभिलावेण भाणियव्वं जावतं होउ णं कुमारे पासे नामेणं ॥१५१॥
- पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए तीसं वासाई अगारवासमझे वसित्ता णं
१ जाणइ चुतो मीतिरयणि च ण पासे अरहा पुरिसादाणीएवम्माए कुच्छिति गम्भताए। तं रयणि च णं सा धम्मादेवी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेतारूवे ओराले फु चोदस सुमिणे पासित्ता णं पडिबुद्धा, तं०-गय० गाहा । तेणं चेव विहिणा सुविणदसण च । जाणह चुतो मि ति से जाणति । जं रयणि पासे अरहा पुरिसादाणीए वम्माए देवीए कुच्छिसि गठभत्ताए बकते तं णं रयणि सा चम्पादेवी तंसि तारिसगसि वासघरंसि वासघरवण्णतो तसि तारिसगंसि सयणिज्जंसि जहा तिसला तहा सव्वं जाव छ ॥ २ आरोग्गा आरोग्ग ख-च-छ । ३°या, एवं जहा बद्धमाणसामिस्स जातकम्म जाप दबावेमाणे य विहरति, जाव त छ॥