________________
४३
भावुज्जोए दब्वज्जीवं करिस्सामो ॥ १२७ ॥ जं स्यणि चणं समणे जाव सव्वदुक्खष्पहीणे तं स्यणि च णं खुद्दाए भासरासी महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥ १२८॥ जपहिं च णं से खुड्डाए भासरासी महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते तप्पभिहं च णं समणाणं निम्गंथाणं निग्गंथीण य नो उदिए उदिए पूयासकारे पवत्तति ॥ १२९॥ जया णं से खुड्डाए जाव जम्मनक्खताओ वीतिकंते भविस्सह तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासकोरे पवत्तिस्सति ॥ १३० ॥ जं रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणि च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छह, जा अठिया चलमाणा छउभत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छह, जं पासित्ता बहूर्हि निries निग्गंथीहि य भत्तारं पञ्चखायाई ॥ १३१ ॥ से किमाहु भंते!? अज्बप्पभिदं दुराराहएं संजमे भविस्स ॥ १३२ ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चोइस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था ॥ १३३ ॥ समणस्स भगवओ महावीरस्स अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था ॥ १३४ ॥ समणस्स भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणट्ठेि च सहस्सा उक्कोसिया समणोवासयाणं संपया होत्था ॥ १३५ ॥ समणस्स भगवओ महावीरस्स
C
१ क्वारे भविस्सति क ॥ २ इय सामने भ० ॥