________________
१२
-गंधमलेहिं ववगयरोगसोगमोहमयपरित्तासा जं तस्स गम्भस्स हियं मियं पत्थं गन्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहि पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्यदोहला संपुनदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला विणीयदोहला
सुहं सुहेणं ९७ भने ९९ सूत्र
गंधमल्लेहिं जं तस्स गन्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणु
कूलाए विहारभूमीए पसत्थरोहला सम्माणियदोहला • अविमाणियदोहला वुच्छिन्नदोहला संपुन्नदोहला . विणीयदोंहला ववगयरोगसोगमोहभयपरित्तासा सुहं सुहेशं
ટિપ્પનક પત્ર ૧૨-૧૩ની ૭ અંકની પાદટિપણી જુઓ. ૯૯ સૂત્રમાંનો કસુ થી अणेगतालायराणुचरियं सुधान। vanisesi ૯૭ મા સૂત્રમાં આવી જાય છે.' -आरक्खग तस्स नियगसयणसंबंधिपरिजणस्स नायाण य तं
९७ -आईखग१.१ तेणं मित्तनाइनियगसयणसंबंधिपरिजणेणं
नायएहि य सद्धिं तं १०२ -भुत्तोत्तरागया १११ चेच्चा धणं चेच्चा रज्जं ११३ मीसिएणं मंजुमंजुणा २४० - म यिमान
५
भुत्तोत्तराए
। चेच्चा रज्जं चेच्चा धणं मीसिएणं अभिभविय गामकंटए मंजुमंजुणा २ ४१ सूत्रमा भत्तदेणं पज्जोसविसए. ५७७.
ચણકાર પિનકારે સ્વીકારેલા પાળે સૂત્રાંક મુદ્રિત સૂત્રપાઠી
ચૂર્ણ ટિપ્પનક પાઠભેદ ११३ घोसेण य पडिबुज्झमाणे ५.२ सव्वि- घोसेण अपडिबुज्झमागे सवि१२३ सुव्वयग्गी नामं ।
अग्गिवेसे नाम १२३ अच्चे लवे मुहुत्ते पाणू
अच्ची लवे मुत्ते पाणु . १२७ अमावसाए
अवार्मसाए २२५ मट्राई संपधूमियाई
मढ़ाई सम्मटाई संपधूमियाई २४९ उसिणोदए वियडे
सुवियडे २९१ नगरे था चेव एवमाइक्खइ सुधा
मगरे सदेवमणुयासुराए परिसाए एवमाइक्खइ
* આ ઉપરાંત પ્રત્યંતરમાં ઓછાંવત્તાં સૂત્રો, ઓછાવત્તા પાઠો, પાઠભેદે અને સૂત્રોના પૂર્વાપરને લગતા જે વિવિધ પાઠાંતરો છે તે અને તે તે સ્થળે પાદટિપ્પણીમાં આપેલા છે તેનું અવલોકન કરવા વિદ્વાનને ભલામણ છે.