________________
बुद्धा ॥ ४ ॥
तं जहा - गेय वसह सीह अभिसेय दाम ससि दिनयरं झयं कुंभं । परमसंर सागर विमाण भवण रयणुच्चय सिहिं च ॥ १ ॥ ५ ॥ तर णं सा देवाणंदा मोहणी इमेतारूवे ओराले कल्लाणे सिवे धने मंगले सस्सिरीए चोदस महासुमिणे पासित्ता णं बुद्धा समाणीचित्तमाणंदिया पिझ्मणा परमसोमणसिया हरि - सवस विसप्पमाणहियया धाराहयकैलंबुयं पिब समुस्ससियरोमकूवा सुमिगोग्गहं करेs, सुमिणोम्यहं करिती सयणिज्जाओ अब्मुद्देह, सयणिज्जाओ अम्मुट्टेत्ता अतुरियमचवलमसंभंताए राइहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेवै उवागच्छ, उवागच्छित्ता उसभदत्तं माहणं - एर्ण विजणं वद्धावेs, वद्धावित्ता भद्दासणवरगया आसत्था वीसत्था करलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलि कडु एवं वयासी - एवं खलु अहं देवाणुप्पिया ! अज्ज सयणिनंसि सुत्तजागरा ओहीरमाणी २ इमे एयारूबे ओराले जाव सस्सिरीए चोइस महासुमिणे पासित्ताणं पडिबुद्धा । तं जहा गया जाब सिंहि च । ऐएसि णं देवाशुप्पिया ! ओरालींणं जाब चोइसहं महासुमिणाण के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सर ? ॥ ६॥ तणं से उस दत्ते माहणे देवाणंदाए माहणीए अंतिए एयमटुं सोचा निसम्म हट्टतुटु जाव हियए धाराहयकलंबुयं पिवः समूससियरोमकूवे सुमिणोग्गहं करेइ, करिता ईहं अणुपविes, fहं अणुपविसित्ता- अप्पणो साभाविएणं महपुव्वएणं बुद्धिविन्नाणेण तेर्सि सुमिणाणं अत्थोम्गहं करेइ, २ करेत्ता देवानंद
१- गय उसम च ।। २ माहणी ते सुमिणे पास, ते सुमिणे पासिता हट्ट क ग । माहणी सिविणे इमे पदारुवे चं ॥ ३ कथंवगं पिव च । कलंबपुप्फगं पिव ख-ध । कर्यबपुप्फगं पिव छ । ४ उपि उट्ठेति, उट्ठेता जेणामेव उत्सभ° च ॥ ५ तेणामेव च ॥ ६ - - एतश्चिहान्तर्गत: पाठ : क - कप-व नास्ति ॥ ७ अयमेया कघ ॥ ८ गय० माहा एव ॥ ९ पपसिं च णं छ । १० लाणं फुचो च ॥ ११ - एतन्मध्यगत: पाठ : अर्वाचीनतमेष्वादर्शेष्वेव दृश्यते ॥