________________
॥नमः श्रीसर्वज्ञाय॥ ['नमो अरिहंताणं।
नमो सिद्धाणं। नमो आयरियाणं। नमो उवज्झायाणं।
नमो लोए सब्बसाहूर्ण ॥ एसो पंचनमुक्कारो सव्वपावप्पणासणो।
मंगलाणं च सव्वेसि पढमं हवइ मंगलं ॥१॥] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे होत्था। तं जहा-हत्युत्तराहिं चुए चहत्ता गम्भं वकते १ हत्युत्तराहिं गब्भाओ गन्भं साहरिए २ हत्युत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वईए ४ हत्युत्तराहिं अणंते अणुत्तरे निव्वापाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥१॥ तेणं कालेणं तेणं समएणं समणे भयवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे
१ कल्पसूत्रारम्भे नैतद् नमस्कारसूत्ररूपं सूत्र भूम्ना प्राचीनतमेषु ताडपत्रीयादर्शेषु दृश्यते, नापि टीकाकृदादिभिरेतदादृतं व्याख्यातं वा, तथा चास्य कल्पसूत्रस्य दशाश्रुतस्कन्धसूत्रस्याटमाध्ययनत्वान मध्ये मालमत्वेनापि एतत्सूत्रं सजतमिति प्रक्षिप्तमेवैतत् सूत्रमिति ॥