SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ No. 4) RASHTRAKUTA CHARTERS FROM CHINCHANI 59 6 thri(ch-chlori))mad-Govindarājas=tad-anu Nirupamaḥ śri-Jagattungadēvah prithvisõ= inõghavarshaḥ sa[ma]7 jani vimalah khyata-kirttiḥ samantāt=tas[y]=ēh=Ākālavarshö=khila-bhuvana-patir= ddhvasta8 éatrurvva(r=bba)bhūva ! [38] Lakshmy-ālingita-vigrahaḥ priyatayā vidyadhar-ēndr aéritaś=chakr-arbhõja9 manödya(jña)-bhushita-karo vidhvasta-satru-prabhuh yaḥ sadyol-va(ba)ndhanācharcha vimalām Hirttim parāri prā10 ptuvān śrīmān=Indra-nļipā gunaiḥ samabhavan=nūnam samāno Harēḥ | [4*] Vida dhad=iha jana11 sy=Amõghavarshi=ti-harshamn tad-anubhuvana-dhātā jātavān=nishkalarkaḥ [l*] vapushi vimala-[la*]kshmi[m*] pi(vi)kshya 12 s-ērsh=ēva kopāt=prati-disam=anavadyā yasya kirttir=jjagama || [5*] Purā-kram üyätatarām sva-bhū13 mi[m*] rakshan-samantān=nija-vikramēņa i Govindarājö nsipatis-tato=bhūt=sam . pcöchyatē yo= 14 ttra Suvarnnavarshah || [6*] Tatan pură punya-chayaiḥ prajānăm(nā)m=abhūdbha(d=bhu)vi srimad-Amõghavarshah | nsi15 pah samānandita-vam(barn)dhu-varggo vikhyāta-kirttir=nihat-ari-sā[r*]tthaḥ || [74] Samajani tad-apatyam Kri16 sh[n]arājö mahipo nija-ripu-janatāyā rmū(mūrdhni vinyasta-pādaḥ avani-pati-kirītaiḥ padma17 rāga-chchhalēna dhriya'ta iha samūrttar visphurad-yasya [t]ējah || [8*) Khadg-abhighāta nihat-ari-ka18 rīndra-kumbha-samprochchhalad-vimala-mauktika-vşim(vpi)ndam=ājau L ādāya hāra karanāya sur-mga19 n-aughah apaptam (shtar) nināya divi yasya yaső-vad=uchchaiḥ || [9*] Yauvarājya-sthitēn= aiva yon-ēha ri20 pavah kshayam(yam) | nītā bari-kiśõrēņa dvipā iva madótkatāḥ || [10*] Pāndy-Opra Simgha (ha)la-sa-Cho21 laka-Pārasikā Andhrādhipa-Dravida-Varnva(rvva)ra-Tajjikā ś=cha Varkīņa Huna-Khasa-Gürjjara-Mälavi22 kāḥ(yā) yasy=ārnghri-padma-yugalam praṇamanti nityam | [11*] Ast-iba tila ka-bhūtas= tri-bhuvana-bhavana23 bhay-āpaha(hā)rah [l*) sci-Bhillamäladēvo vandyair=abhi[na]nditö-nindyah || [12*) Yah samstuto dirija-da24 nava-nanav-ēndrair-gandharvva-kinnara-ganaih khachar-õragais-cha [I*] Srimat surēndra-dharaņēndra-muni25 ndra-chandraih stötrair=mmano-mala-harair=Minadhusūdan-ākhyaḥ 1 [13*) Yo-dhi shthito naya-paraih sa-dhanair-gu26.n-adhyaiḥ bha[k]ty-=ānvitaiḥ stuti-parair=amalair=udāraiḥ | Sri-Bhillamäla-vanijā. kulajair=amāyaishj 27 dharmm-õdyatair-akhila-loka-kalair-agarvvaiḥ | [14*] Ast=tha Kautuka-kpitir=[in]mathik inagh-aryyă durllam28 ghya-śālam(la)-kalitā Kalinā vimuktā [1*] svādhyāyikair-akhila-väúmaya-tatva(ttva) vö(bo)dhād=udbhūta-vu(bu)ddhi1 Two short syllables are wanting in the stanza here. • The word bandhana refers to the yamal-arjuna-bhanga episode in regard to Hari and to paffa-lundhana or coronation with reference to the king. • Originally ya was engraved in the place of ya. * Read odhyair=. • Read milyairs.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy