SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VoL. XXXII 113 पूरणार्थ दत्ता। अस्य च धर्मस्य संरक्षणे फलमाहुर्मुनयः । गण्यते पांसवो भू114 मेर्गण्यंते वृष्टिबिंदवः । न गण्यते विधात्रापि धर्मसंरक्षणे फलं(लम्) [। ३१*] बहुभिर्वसुधा lub भुक्ता राजभिस्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(लम्). । ३२*] सा116 नेतान् भाविनः पार्थिवेंद्रान भूयो भूयो याचते रामचंद्रः । सामान्योयं ध117 मर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ॥ [३३*] मद्वंशजाः परमहीप118 तिवंशजा वा पापादपेतमनसो भुवि भाविभूपाः। ये पालयंति मम घ119 मंमिमं समग्रं तेभ्यो मया विरचितोंजलिरेष मूनि ॥[३४] अपहरतः समर्थ120 स्याप्युपेक्षकस्य च त एव विपरीतं फलमाहुः । गामेकां रनिकामेका भू121 मेरप्येकमंगुलं(लम्)। हरन्नरकमाप्नोति यावदाभूतसंप्लवं(वम्) ।। ३५*] स्वदत्ता परद122 तां वा यो हरेत वसुंधरां(राम्)। षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ।।[३६] 123 विंध्याटवीष्वतोयासु शुष्ककोटरशायिनः । कृष्णसर्पा भि(हि) जायते ब्र124 दत्तापहारिणः ॥ [३७*] पण्यांगनानां सदनं न देयं द्यूतप्रचारोपि निवारणी125 यः ॥ स्वयं वसतिभिर्भाव्यं सदा सन्मार्गवर्तिभिः ॥ शुभं भक्तु मंगलं महा 126 श्रीः ॥ छ॥ छ॥ छ॥ 1. In order to fill up , l.e. to add to the land originally included in the boundaries of Kaloglon. The donnes should allow no courtesans to settle in the gift village. Similar conditions are also known from other grants (cf. Ind. Ant., VOL. XIV, p. 319). This is half of a stanza in Indravajra. . This is half of a verse in Anushfubh. * This is followed by two signs. I am indebted to Shri M. W. Desai, Collector of Ahmednagar, for making the copper platos available to me, to Dr. G. V. Devasthali of Nasik for his help in interproting the difficult portions of the grant, to my pupil Shri D, K. Kharvandikar for assisting me in evaluating the beauty of the stances and to Principal T. Barnabas for his generous help. MGIPO-81-23 DGA/56-7-1-59-450.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy